Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tataH paulEna tESAM gAtrESu karE'rpitE tESAmupari pavitra AtmAvarUPhavAn, tasmAt tE nAnAdEzIyA bhASA bhaviSyatkathAzca kathitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 ततः पौलेन तेषां गात्रेषु करेऽर्पिते तेषामुपरि पवित्र आत्मावरूढवान्, तस्मात् ते नानादेशीया भाषा भविष्यत्कथाश्च कथितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ততঃ পৌলেন তেষাং গাত্ৰেষু কৰেঽৰ্পিতে তেষামুপৰি পৱিত্ৰ আত্মাৱৰূঢৱান্, তস্মাৎ তে নানাদেশীযা ভাষা ভৱিষ্যৎকথাশ্চ কথিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ততঃ পৌলেন তেষাং গাত্রেষু করেঽর্পিতে তেষামুপরি পৱিত্র আত্মাৱরূঢৱান্, তস্মাৎ তে নানাদেশীযা ভাষা ভৱিষ্যৎকথাশ্চ কথিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တတး ပေါ်လေန တေၐာံ ဂါတြေၐု ကရေ'ရ္ပိတေ တေၐာမုပရိ ပဝိတြ အာတ္မာဝရူဎဝါန်, တသ္မာတ် တေ နာနာဒေၑီယာ ဘာၐာ ဘဝိၐျတ္ကထာၑ္စ ကထိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 તતઃ પૌલેન તેષાં ગાત્રેષુ કરેઽર્પિતે તેષામુપરિ પવિત્ર આત્માવરૂઢવાન્, તસ્માત્ તે નાનાદેશીયા ભાષા ભવિષ્યત્કથાશ્ચ કથિતવન્તઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:6
13 अन्तरसन्दर्भाः  

kinjca yE pratyESyanti tairIdRg AzcaryyaM karmma prakAzayiSyatE tE mannAmnA bhUtAn tyAjayiSyanti bhASA anyAzca vadiSyanti|


tasmAt sarvvE pavitrENAtmanA paripUrNAH santa AtmA yathA vAcitavAn tadanusArENAnyadEzIyAnAM bhASA uktavantaH|


prEritAnAM samakSam Anayan, tatastE prArthanAM kRtvA tESAM ziraHsu hastAn Arpayan|


tatO 'naniyO gatvA gRhaM pravizya tasya gAtrE hastArpraNaM kRtvA kathitavAn, hE bhrAtaH zaula tvaM yathA dRSTiM prApnOSi pavitrENAtmanA paripUrNO bhavasi ca, tadarthaM tavAgamanakAlE yaH prabhuyIzustubhyaM darzanam adadAt sa mAM prESitavAn|


kasyApi mUrddhi hastAparNaM tvarayA mAkArSIH| parapApAnAnjcAMzI mA bhava| svaM zuciM rakSa|


atO hEtO rmama hastArpaNEna labdhO ya Izvarasya varastvayi vidyatE tam ujjvAlayituM tvAM smArayAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्