Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tadA paula uktavAn itaH paraM ya upasthAsyati tasmin arthata yIzukhrISTE vizvasitavyamityuktvA yOhan manaHparivarttanasUcakEna majjanEna jalE lOkAn amajjayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 तदा पौल उक्तवान् इतः परं य उपस्थास्यति तस्मिन् अर्थत यीशुख्रीष्टे विश्वसितव्यमित्युक्त्वा योहन् मनःपरिवर्त्तनसूचकेन मज्जनेन जले लोकान् अमज्जयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তদা পৌল উক্তৱান্ ইতঃ পৰং য উপস্থাস্যতি তস্মিন্ অৰ্থত যীশুখ্ৰীষ্টে ৱিশ্ৱসিতৱ্যমিত্যুক্ত্ৱা যোহন্ মনঃপৰিৱৰ্ত্তনসূচকেন মজ্জনেন জলে লোকান্ অমজ্জযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তদা পৌল উক্তৱান্ ইতঃ পরং য উপস্থাস্যতি তস্মিন্ অর্থত যীশুখ্রীষ্টে ৱিশ্ৱসিতৱ্যমিত্যুক্ত্ৱা যোহন্ মনঃপরিৱর্ত্তনসূচকেন মজ্জনেন জলে লোকান্ অমজ্জযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တဒါ ပေါ်လ ဥက္တဝါန် ဣတး ပရံ ယ ဥပသ္ထာသျတိ တသ္မိန် အရ္ထတ ယီၑုခြီၐ္ဋေ ဝိၑွသိတဝျမိတျုက္တွာ ယောဟန် မနးပရိဝရ္တ္တနသူစကေန မဇ္ဇနေန ဇလေ လောကာန် အမဇ္ဇယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 તદા પૌલ ઉક્તવાન્ ઇતઃ પરં ય ઉપસ્થાસ્યતિ તસ્મિન્ અર્થત યીશુખ્રીષ્ટે વિશ્વસિતવ્યમિત્યુક્ત્વા યોહન્ મનઃપરિવર્ત્તનસૂચકેન મજ્જનેન જલે લોકાન્ અમજ્જયત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:4
16 अन्तरसन्दर्भाः  

tatO yOhanapi pracAryya sAkSyamidaM dattavAn yO mama pazcAd AgamiSyati sa mattO gurutaraH; yatO matpUrvvaM sa vidyamAna AsIt; yadartham ahaM sAkSyamidam adAM sa ESaH|


tatO yOhan pratyavOcat, tOyE'haM majjayAmIti satyaM kintu yaM yUyaM na jAnItha tAdRza EkO janO yuSmAkaM madhya upatiSThati|


sa matpazcAd AgatOpi matpUrvvaM varttamAna AsIt tasya pAdukAbandhanaM mOcayitumapi nAhaM yOgyOsmi|


tadvArA yathA sarvvE vizvasanti tadarthaM sa tajjyOtiSi pramANaM dAtuM sAkSisvarUpO bhUtvAgamat,


yOhan jalE majjitAvAn kintvalpadinamadhyE yUyaM pavitra Atmani majjitA bhaviSyatha|


tEna yOhan jalE majjitavAn iti satyaM kintu yUyaM pavitra Atmani majjitA bhaviSyatha, iti yadvAkyaM prabhuruditavAn tat tadA mayA smRtam|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्