Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 paulasyatmIyA AziyAdEzasthAH katipayAH pradhAnalOkAstasya samIpaM naramEkaM prESya tvaM raggabhUmiM mAgA iti nyavEdayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 पौलस्यत्मीया आशियादेशस्थाः कतिपयाः प्रधानलोकास्तस्य समीपं नरमेकं प्रेष्य त्वं रङ्गभूमिं मागा इति न्यवेदयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 পৌলস্যত্মীযা আশিযাদেশস্থাঃ কতিপযাঃ প্ৰধানলোকাস্তস্য সমীপং নৰমেকং প্ৰেষ্য ৎৱং ৰঙ্গভূমিং মাগা ইতি ন্যৱেদযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 পৌলস্যত্মীযা আশিযাদেশস্থাঃ কতিপযাঃ প্রধানলোকাস্তস্য সমীপং নরমেকং প্রেষ্য ৎৱং রঙ্গভূমিং মাগা ইতি ন্যৱেদযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ပေါ်လသျတ္မီယာ အာၑိယာဒေၑသ္ထား ကတိပယား ပြဓာနလောကာသ္တသျ သမီပံ နရမေကံ ပြေၐျ တွံ ရင်္ဂဘူမိံ မာဂါ ဣတိ နျဝေဒယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 પૌલસ્યત્મીયા આશિયાદેશસ્થાઃ કતિપયાઃ પ્રધાનલોકાસ્તસ્ય સમીપં નરમેકં પ્રેષ્ય ત્વં રઙ્ગભૂમિં માગા ઇતિ ન્યવેદયન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:31
8 अन्तरसन्दर्भाः  

anantaramEkaH kuSThI samAgatya tatsammukhE jAnupAtaM vinayanjca kRtvA kathitavAn yadi bhavAn icchati tarhi mAM pariSkarttuM zaknOti|


tESu phrugiyAgAlAtiyAdEzamadhyEna gatESu satsu pavitra AtmA tAn AziyAdEzE kathAM prakAzayituM pratiSiddhavAn|


itthaM vatsaradvayaM gataM tasmAd AziyAdEzanivAsinaH sarvvE yihUdIyA anyadEzIyalOkAzca prabhO ryIzOH kathAm azrauSan|


tataH sarvvanagaraM kalahEna paripUrNamabhavat, tataH paraM tE mAkidanIyagAyAristArkhanAmAnau paulasya dvau sahacarau dhRtvaikacittA raggabhUmiM javEna dhAvitavantaH|


tataH paulO lOkAnAM sannidhiM yAtum udyatavAn kintu ziSyagaNastaM vAritavAn|


tatO nAnAlOkAnAM nAnAkathAkathanAt sabhA vyAkulA jAtA kiM kAraNAd EtAvatI janatAbhavat Etad adhikai rlOkai rnAjnjAyi|


EtAdRzIM kathAM zrutvA vayaM tannagaravAsinO bhrAtarazca yirUzAlamaM na yAtuM paulaM vyanayAmahi;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्