Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tataH sarvvanagaraM kalahEna paripUrNamabhavat, tataH paraM tE mAkidanIyagAyAristArkhanAmAnau paulasya dvau sahacarau dhRtvaikacittA raggabhUmiM javEna dhAvitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 ततः सर्व्वनगरं कलहेन परिपूर्णमभवत्, ततः परं ते माकिदनीयगायारिस्तार्खनामानौ पौलस्य द्वौ सहचरौ धृत्वैकचित्ता रङ्गभूमिं जवेन धावितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 ততঃ সৰ্ৱ্ৱনগৰং কলহেন পৰিপূৰ্ণমভৱৎ, ততঃ পৰং তে মাকিদনীযগাযাৰিস্তাৰ্খনামানৌ পৌলস্য দ্ৱৌ সহচৰৌ ধৃৎৱৈকচিত্তা ৰঙ্গভূমিং জৱেন ধাৱিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 ততঃ সর্ৱ্ৱনগরং কলহেন পরিপূর্ণমভৱৎ, ততঃ পরং তে মাকিদনীযগাযারিস্তার্খনামানৌ পৌলস্য দ্ৱৌ সহচরৌ ধৃৎৱৈকচিত্তা রঙ্গভূমিং জৱেন ধাৱিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တတး သရွွနဂရံ ကလဟေန ပရိပူရ္ဏမဘဝတ်, တတး ပရံ တေ မာကိဒနီယဂါယာရိသ္တာရ္ခနာမာနော် ပေါ်လသျ ဒွေါ် သဟစရော် ဓၖတွဲကစိတ္တာ ရင်္ဂဘူမိံ ဇဝေန ဓာဝိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 તતઃ સર્વ્વનગરં કલહેન પરિપૂર્ણમભવત્, તતઃ પરં તે માકિદનીયગાયારિસ્તાર્ખનામાનૌ પૌલસ્ય દ્વૌ સહચરૌ ધૃત્વૈકચિત્તા રઙ્ગભૂમિં જવેન ધાવિતવન્તઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:29
19 अन्तरसन्दर्भाः  

tataH sAlAmInagaram upasthAya tatra yihUdIyAnAM bhajanabhavanAni gatvEzvarasya kathAM prAcArayatAM; yOhanapi tatsahacarO'bhavat|


tasmAd gatvA mAkidaniyAntarvvartti rOmIyavasatisthAnaM yat philipInAmapradhAnanagaraM tatrOpasthAya katipayadinAni tatra sthitavantaH|


rAtrau paulaH svapnE dRSTavAn EkO mAkidaniyalOkastiSThan vinayaM kRtvA tasmai kathayati, mAkidaniyAdEzam AgatyAsmAn upakurvviti|


tESAM kathAmimAM zrutvA lOkanivahO nagarAdhipatayazca samudvignA abhavan|


sarvvESvEtESu karmmasu sampannESu satsu paulO mAkidaniyAkhAyAdEzAbhyAM yirUzAlamaM gantuM matiM kRtvA kathitavAn tatsthAnaM yAtrAyAM kRtAyAM satyAM mayA rOmAnagaraM draSTavyaM|


svAnugatalOkAnAM tImathiyErAstau dvau janau mAkidaniyAdEzaM prati prahitya svayam AziyAdEzE katipayadinAni sthitavAn|


tatO nAnAlOkAnAM nAnAkathAkathanAt sabhA vyAkulA jAtA kiM kAraNAd EtAvatI janatAbhavat Etad adhikai rlOkai rnAjnjAyi|


kintu mama matsahacaralOkAnAnjcAvazyakavyayAya madIyamidaM karadvayam azrAmyad Etad yUyaM jAnItha|


birayAnagarIyasOpAtraH thiSalanIkIyAristArkhasikundau darbbOnagarIyagAyatImathiyau AziyAdEzIyatukhikatraphimau ca tEna sArddhaM AziyAdEzaM yAvad gatavantaH|


ataEva sarvvasmin nagarE kalahOtpannatvAt dhAvantO lOkA Agatya paulaM dhRtvA mandirasya bahirAkRSyAnayan tatkSaNAd dvArANi sarvvANi ca ruddhAni|


yO misarIyO janaH pUrvvaM virOdhaM kRtvA catvAri sahasrANi ghAtakAn sagginaH kRtvA vipinaM gatavAn tvaM kiM saEva na bhavasi?


vayam AdrAmuttIyaM pOtamEkam Aruhya AziyAdEzasya taTasamIpEna yAtuM matiM kRtvA laggaram utthApya pOtam amOcayAma; mAkidaniyAdEzasthathiSalanIkInivAsyAristArkhanAmA kazcid janO'smAbhiH sArddham AsIt|


tathA kRtsnadharmmasamAjasya mama cAtithyakArI gAyO yuSmAn namaskarOti| aparam Etannagarasya dhanarakSaka irAstaH kkArttanAmakazcaikO bhrAtA tAvapi yuSmAn namaskurutaH|


kriSpagAyau vinA yuSmAkaM madhyE'nyaH kO'pi mayA na majjita iti hEtOraham IzvaraM dhanyaM vadAmi|


prEritA vayaM zESA hantavyAzcEvEzvarENa nidarzitAH| yatO vayaM sarvvalOkAnAm arthataH svargIyadUtAnAM mAnavAnAnjca kautukAspadAni jAtAH|


prabhO rgauravAya yuSmAkam icchukatAyai ca sa samitibhirEtasyai dAnasEvAyai asmAkaM saggitvE nyayOjyata|


AriSTArkhanAmA mama sahabandI barNabbA bhAginEyO mArkO yuSTanAmnA vikhyAtO yIzuzcaitE chinnatvacO bhrAtarO yuSmAn namaskAraM jnjApayanti, tESAM madhyE mArkamadhi yUyaM pUrvvam AjnjApitAH sa yadi yuSmatsamIpam upatiSThEt tarhi yuSmAbhi rgRhyatAM|


mama sahakAriNO mArka AriSTArkhO dImA lUkazca tvAM namaskAraM vEdayanti|


prAcInO 'haM satyamatAd yasmin prIyE taM priyatamaM gAyaM prati patraM likhAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्