Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tadA bhinnadEzIyAH sOsthininAmAnaM bhajanabhavanasya pradhAnAdhipatiM dhRtvA vicArasthAnasya sammukhE prAharan tathApi gAlliyA tESu sarvvakarmmasu na manO nyadadhAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तदा भिन्नदेशीयाः सोस्थिनिनामानं भजनभवनस्य प्रधानाधिपतिं धृत्वा विचारस्थानस्य सम्मुखे प्राहरन् तथापि गाल्लिया तेषु सर्व्वकर्म्मसु न मनो न्यदधात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তদা ভিন্নদেশীযাঃ সোস্থিনিনামানং ভজনভৱনস্য প্ৰধানাধিপতিং ধৃৎৱা ৱিচাৰস্থানস্য সম্মুখে প্ৰাহৰন্ তথাপি গাল্লিযা তেষু সৰ্ৱ্ৱকৰ্ম্মসু ন মনো ন্যদধাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তদা ভিন্নদেশীযাঃ সোস্থিনিনামানং ভজনভৱনস্য প্রধানাধিপতিং ধৃৎৱা ৱিচারস্থানস্য সম্মুখে প্রাহরন্ তথাপি গাল্লিযা তেষু সর্ৱ্ৱকর্ম্মসু ন মনো ন্যদধাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တဒါ ဘိန္နဒေၑီယား သောသ္ထိနိနာမာနံ ဘဇနဘဝနသျ ပြဓာနာဓိပတိံ ဓၖတွာ ဝိစာရသ္ထာနသျ သမ္မုခေ ပြာဟရန် တထာပိ ဂါလ္လိယာ တေၐု သရွွကရ္မ္မသု န မနော နျဒဓာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 તદા ભિન્નદેશીયાઃ સોસ્થિનિનામાનં ભજનભવનસ્ય પ્રધાનાધિપતિં ધૃત્વા વિચારસ્થાનસ્ય સમ્મુખે પ્રાહરન્ તથાપિ ગાલ્લિયા તેષુ સર્વ્વકર્મ્મસુ ન મનો ન્યદધાત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:17
7 अन्तरसन्दर्भाः  

aparaM vicArAsanOpavEzanakAlE pIlAtasya patnI bhRtyaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkRtE'dyAhaM svapnE prabhUtakaSTamalabhE|


aparaM yAyIr nAmnA kazcid bhajanagRhasyAdhipa Agatya taM dRSTvaiva caraNayOH patitvA bahu nivEdya kathitavAn;


tadA zmazAnAd utthAnasya kathAM zrutvA kEcid upAhaman, kEcidavadan EnAM kathAM punarapi tvattaH zrOSyAmaH|


tataH krISpanAmA bhajanabhavanAdhipatiH saparivAraH prabhau vyazvasIt, karinthanagarIyA bahavO lOkAzca samAkarNya vizvasya majjitA abhavan|


yAvantaH pavitrA lOkAH svESAm asmAkanjca vasatisthAnESvasmAkaM prabhO ryIzOH khrISTasya nAmnA prArthayantE taiH sahAhUtAnAM khrISTEna yIzunA pavitrIkRtAnAM lOkAnAM ya IzvarIyadharmmasamAjaH karinthanagarE vidyatE


vayanjca kruzE hataM khrISTaM pracArayAmaH| tasya pracArO yihUdIyai rvighna iva bhinnadEzIyaizca pralApa iva manyatE,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्