Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kintu yadi kEvalaM kathAyA vA nAmnO vA yuSmAkaM vyavasthAyA vivAdO bhavati tarhi tasya vicAramahaM na kariSyAmi, yUyaM tasya mImAMsAM kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 किन्तु यदि केवलं कथाया वा नाम्नो वा युष्माकं व्यवस्थाया विवादो भवति तर्हि तस्य विचारमहं न करिष्यामि, यूयं तस्य मीमांसां कुरुत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কিন্তু যদি কেৱলং কথাযা ৱা নাম্নো ৱা যুষ্মাকং ৱ্যৱস্থাযা ৱিৱাদো ভৱতি তৰ্হি তস্য ৱিচাৰমহং ন কৰিষ্যামি, যূযং তস্য মীমাংসাং কুৰুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কিন্তু যদি কেৱলং কথাযা ৱা নাম্নো ৱা যুষ্মাকং ৱ্যৱস্থাযা ৱিৱাদো ভৱতি তর্হি তস্য ৱিচারমহং ন করিষ্যামি, যূযং তস্য মীমাংসাং কুরুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကိန္တု ယဒိ ကေဝလံ ကထာယာ ဝါ နာမ္နော ဝါ ယုၐ္မာကံ ဝျဝသ္ထာယာ ဝိဝါဒေါ ဘဝတိ တရှိ တသျ ဝိစာရမဟံ န ကရိၐျာမိ, ယူယံ တသျ မီမာံသာံ ကုရုတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 કિન્તુ યદિ કેવલં કથાયા વા નામ્નો વા યુષ્માકં વ્યવસ્થાયા વિવાદો ભવતિ તર્હિ તસ્ય વિચારમહં ન કરિષ્યામિ, યૂયં તસ્ય મીમાંસાં કુરુત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:15
13 अन्तरसन्दर्भाः  

tadA nijavAkyamagrAhyamabhUt, kalahazcApyabhUt, pIlAta iti vilOkya lOkAnAM samakSaM tOyamAdAya karau prakSAlyAvOcat, Etasya dhArmmikamanuSyasya zONitapAtE nirdOSO'haM, yuSmAbhirEva tad budhyatAM|


EtannirAgOnaraprANaparakarArpaNAt kaluSaM kRtavAnahaM| tadA ta uditavantaH, tEnAsmAkaM kiM? tvayA tad budhyatAm|


tataH pIlAtO'vadad yUyamEnaM gRhItvA svESAM vyavasthayA vicArayata| tadA yihUdIyAH pratyavadan kasyApi manuSyasya prANadaNPaM karttuM nAsmAkam adhikArO'sti|


mAnuSa ESa vyavasthAya viruddham IzvarabhajanaM karttuM lOkAn kupravRttiM grAhayatIti nivEditavantaH|


tatastESAM vyavasthAyA viruddhayA kayAcana kathayA sO'pavAditO'bhavat, kintu sa zRgkhalabandhanArhO vA prANanAzArhO bhavatIdRzaH kOpyaparAdhO mayAsya na dRSTaH|


kanjcidaparAdhaM kinjcana vadhArhaM karmma vA yadyaham akariSyaM tarhi prANahananadaNPamapi bhOktum udyatO'bhaviSyaM, kintu tE mama samapavAdaM kurvvanti sa yadi kalpitamAtrO bhavati tarhi tESAM karESu mAM samarpayituM kasyApyadhikArO nAsti, kaisarasya nikaTE mama vicArO bhavatu|


svESAM matE tathA paulO yaM sajIvaM vadati tasmin yIzunAmani mRtajanE ca tasya viruddhaM kathitavantaH|


yatO yihUdIyalOkAnAM madhyE yA yA rItiH sUkSmavicArAzca santi tESu bhavAn vijnjatamaH; ataEva prArthayE dhairyyamavalambya mama nivEdanaM zRNOtu|


iti kAMzcit lOkAn yad upadizErEtat mayAdiSTO'bhavaH, yataH sarvvairEtai rvizvAsayuktEzvarIyaniSThA na jAyatE kintu vivAdO jAyatE|


sa darpadhmAtaH sarvvathA jnjAnahInazca vivAdai rvAgyuddhaizca rOgayuktazca bhavati|


aparaM tvam anarthakAn ajnjAnAMzca praznAn vAgyuddhOtpAdakAn jnjAtvA dUrIkuru|


mUPhEbhyaH praznavaMzAvalivivAdEbhyO vyavasthAyA vitaNPAbhyazca nivarttasva yatastA niSphalA anarthakAzca bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्