Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 paulO'rEyapAgasya madhyE tiSThan EtAM kathAM pracAritavAn, hE AthInIyalOkA yUyaM sarvvathA dEvapUjAyAm AsaktA ityaha pratyakSaM pazyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 पौलोऽरेयपागस्य मध्ये तिष्ठन् एतां कथां प्रचारितवान्, हे आथीनीयलोका यूयं सर्व्वथा देवपूजायाम् आसक्ता इत्यह प्रत्यक्षं पश्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 পৌলোঽৰেযপাগস্য মধ্যে তিষ্ঠন্ এতাং কথাং প্ৰচাৰিতৱান্, হে আথীনীযলোকা যূযং সৰ্ৱ্ৱথা দেৱপূজাযাম্ আসক্তা ইত্যহ প্ৰত্যক্ষং পশ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 পৌলোঽরেযপাগস্য মধ্যে তিষ্ঠন্ এতাং কথাং প্রচারিতৱান্, হে আথীনীযলোকা যূযং সর্ৱ্ৱথা দেৱপূজাযাম্ আসক্তা ইত্যহ প্রত্যক্ষং পশ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ပေါ်လော'ရေယပါဂသျ မဓျေ တိၐ္ဌန် ဧတာံ ကထာံ ပြစာရိတဝါန်, ဟေ အာထီနီယလောကာ ယူယံ သရွွထာ ဒေဝပူဇာယာမ် အာသက္တာ ဣတျဟ ပြတျက္ၐံ ပၑျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 પૌલોઽરેયપાગસ્ય મધ્યે તિષ્ઠન્ એતાં કથાં પ્રચારિતવાન્, હે આથીનીયલોકા યૂયં સર્વ્વથા દેવપૂજાયામ્ આસક્તા ઇત્યહ પ્રત્યક્ષં પશ્યામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:22
8 अन्तरसन्दर्भाः  

tataH paraM paulasya mArgadarzakAstam AthInInagara upasthApayan pazcAd yuvAM tUrNam Etat sthAnaM AgamiSyathaH sIlatImathiyau pratImAm AjnjAM prApya tE pratyAgatAH|


paula AthInInagarE tAvapEkSya tiSThan tannagaraM pratimAbhiH paripUrNaM dRSTvA santaptahRdayO 'bhavat|


tE tam arEyapAganAma vicArasthAnam AnIya prAvOcan idaM yannavInaM mataM tvaM prAcIkaza idaM kIdRzaM Etad asmAn zrAvaya;


tathApi kEcillOkAstEna sArddhaM militvA vyazvasan tESAM madhyE 'rEyapAgIyadiyanusiyO dAmArInAmA kAcinnArI kiyantO narAzcAsan|


tatO nagarAdhipatistAn sthirAn kRtvA kathitavAn hE iphiSAyAH sarvvE lOkA AkarNayata, artimImahAdEvyA mahAdEvAt patitAyAstatpratimAyAzca pUjanama iphiSanagarasthAH sarvvE lOkAH kurvvanti, Etat kE na jAnanti?


svESAM matE tathA paulO yaM sajIvaM vadati tasmin yIzunAmani mRtajanE ca tasya viruddhaM kathitavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्