Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 15:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yirUzAlamyupasthAya prEritagaNEna lOkaprAcInagaNEna samAjEna ca samupagRhItAH santaH svairIzvarO yAni karmmANi kRtavAn tESAM sarvvavRttAntAn tESAM samakSam akathayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यिरूशालम्युपस्थाय प्रेरितगणेन लोकप्राचीनगणेन समाजेन च समुपगृहीताः सन्तः स्वैरीश्वरो यानि कर्म्माणि कृतवान् तेषां सर्व्ववृत्तान्तान् तेषां समक्षम् अकथयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যিৰূশালম্যুপস্থায প্ৰেৰিতগণেন লোকপ্ৰাচীনগণেন সমাজেন চ সমুপগৃহীতাঃ সন্তঃ স্ৱৈৰীশ্ৱৰো যানি কৰ্ম্মাণি কৃতৱান্ তেষাং সৰ্ৱ্ৱৱৃত্তান্তান্ তেষাং সমক্ষম্ অকথযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যিরূশালম্যুপস্থায প্রেরিতগণেন লোকপ্রাচীনগণেন সমাজেন চ সমুপগৃহীতাঃ সন্তঃ স্ৱৈরীশ্ৱরো যানি কর্ম্মাণি কৃতৱান্ তেষাং সর্ৱ্ৱৱৃত্তান্তান্ তেষাং সমক্ষম্ অকথযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယိရူၑာလမျုပသ္ထာယ ပြေရိတဂဏေန လောကပြာစီနဂဏေန သမာဇေန စ သမုပဂၖဟီတား သန္တး သွဲရီၑွရော ယာနိ ကရ္မ္မာဏိ ကၖတဝါန် တေၐာံ သရွွဝၖတ္တာန္တာန် တေၐာံ သမက္ၐမ် အကထယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 યિરૂશાલમ્યુપસ્થાય પ્રેરિતગણેન લોકપ્રાચીનગણેન સમાજેન ચ સમુપગૃહીતાઃ સન્તઃ સ્વૈરીશ્વરો યાનિ કર્મ્માણિ કૃતવાન્ તેષાં સર્વ્વવૃત્તાન્તાન્ તેષાં સમક્ષમ્ અકથયન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:4
20 अन्तरसन्दर्भाः  

yO yuSmAkamAtithyaM vidadhAti, sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti, sa matprErakasyAtithyaM vidadhAti|


barNabbAzaulayO rdvArA prAcInalOkAnAM samIpaM tat prESitavantaH|


tatrOpasthAya tannagarasthamaNPalIM saMgRhya svAbhyAma IzvarO yadyat karmmakarOt tathA yEna prakArENa bhinnadEzIyalOkAn prati vizvAsarUpadvAram amOcayad EtAn sarvvavRttAntAn tAn jnjApitavantau|


anantaraM barNabbApaulAbhyAm IzvarO bhinnadEzIyAnAM madhyE yadyad Azcaryyam adbhutanjca karmma kRtavAn tadvRttAntaM tau svamukhAbhyAm avarNayatAM sabhAsthAH sarvvE nIravAH santaH zrutavantaH|


paulabarNabbau taiH saha bahUn vicArAn vivAdAMzca kRtavantau, tatO maNPalIyanOkA EtasyAH kathAyAstattvaM jnjAtuM yirUzAlamnagarasthAn prEritAn prAcInAMzca prati paulabarNabbAprabhRtIn katipayajanAn prESayituM nizcayaM kRtavantaH|


tataH paraM prEritagaNO lOkaprAcInagaNaH sarvvA maNPalI ca svESAM madhyE barzabbA nAmnA vikhyAtO manOnItau kRtvA paulabarNabbAbhyAM sArddham AntiyakhiyAnagaraM prati prESaNam ucitaM buddhvA tAbhyAM patraM praiSayan|


tE maNPalyA prEritAH santaH phaiNIkIzOmirOndEzAbhyAM gatvA bhinnadEzIyAnAM manaHparivarttanasya vArttayA bhrAtRNAM paramAhlAdam ajanayan|


tataH prEritA lOkaprAcInAzca tasya vivEcanAM karttuM sabhAyAM sthitavantaH|


tataH paraM tE nagarE nagarE bhramitvA yirUzAlamasthaiH prEritai rlOkaprAcInaizca nirUpitaM yad vyavasthApatraM tadanusArENAcarituM lOkEbhyastad dattavantaH|


pazcAt sa AkhAyAdEzaM gantuM matiM kRtavAn, tadA tatratyaH ziSyagaNO yathA taM gRhlAti tadarthaM bhrAtRgaNEna samAzvasya patrE likhitE sati, ApallAstatrOpasthitaH san anugrahENa pratyayinAM bahUpakArAn akarOt,


asmAsu yirUzAlamyupasthitESu tatrasthabhrAtRgaNO'smAn AhlAdEna gRhItavAn|


anantaraM sa tAn natvA svIyapracAraNEna bhinnadEzIyAn pratIzvarO yAni karmmANi sAdhitavAn tadIyAM kathAm anukramAt kathitavAn|


bhinnadEzina AjnjAgrAhiNaH karttuM khrISTO vAkyEna kriyayA ca, AzcaryyalakSaNaizcitrakriyAbhiH pavitrasyAtmanaH prabhAvEna ca yAni karmmANi mayA sAdhitavAn,


aparam Izvarasya mahimnaH prakAzArthaM khrISTO yathA yuSmAn pratyagRhlAt tathA yuSmAkamapyEkO janO'nyajanaM pratigRhlAtu|


yAdRzO'smi tAdRza IzvarasyAnugrahENaivAsmi; aparaM mAM prati tasyAnugrahO niSphalO nAbhavat, anyEbhyaH sarvvEbhyO mayAdhikaH zramaH kRtaH, kintu sa mayA kRtastannahi matsahakAriNEzvarasyAnugrahENaiva|


yataH IzvaraH khrISTam adhiSThAya jagatO janAnAm AgAMsi tESAm RNamiva na gaNayan svEna sArddhaM tAn saMhitavAn sandhivArttAm asmAsu samarpitavAMzca|


tasya sahAyA vayaM yuSmAn prArthayAmahE, IzvarasyAnugrahO yuSmAbhi rvRthA na gRhyatAM|


AriSTArkhanAmA mama sahabandI barNabbA bhAginEyO mArkO yuSTanAmnA vikhyAtO yIzuzcaitE chinnatvacO bhrAtarO yuSmAn namaskAraM jnjApayanti, tESAM madhyE mArkamadhi yUyaM pUrvvam AjnjApitAH sa yadi yuSmatsamIpam upatiSThEt tarhi yuSmAbhi rgRhyatAM|


yaH kazcid yuSmatsannidhimAgacchan zikSAmEnAM nAnayati sa yuSmAbhiH svavEzmani na gRhyatAM tava maggalaM bhUyAditi vAgapi tasmai na kathyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्