Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 katipayadinESu gatESu paulO barNabbAm avadat AgacchAvAM yESu nagarESvIzvarasya susaMvAdaM pracAritavantau tAni sarvvanagarANi punargatvA bhrAtaraH kIdRzAH santIti draSTuM tAn sAkSAt kurvvaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 कतिपयदिनेषु गतेषु पौलो बर्णब्बाम् अवदत् आगच्छावां येषु नगरेष्वीश्वरस्य सुसंवादं प्रचारितवन्तौ तानि सर्व्वनगराणि पुनर्गत्वा भ्रातरः कीदृशाः सन्तीति द्रष्टुं तान् साक्षात् कुर्व्वः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 কতিপযদিনেষু গতেষু পৌলো বৰ্ণব্বাম্ অৱদৎ আগচ্ছাৱাং যেষু নগৰেষ্ৱীশ্ৱৰস্য সুসংৱাদং প্ৰচাৰিতৱন্তৌ তানি সৰ্ৱ্ৱনগৰাণি পুনৰ্গৎৱা ভ্ৰাতৰঃ কীদৃশাঃ সন্তীতি দ্ৰষ্টুং তান্ সাক্ষাৎ কুৰ্ৱ্ৱঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 কতিপযদিনেষু গতেষু পৌলো বর্ণব্বাম্ অৱদৎ আগচ্ছাৱাং যেষু নগরেষ্ৱীশ্ৱরস্য সুসংৱাদং প্রচারিতৱন্তৌ তানি সর্ৱ্ৱনগরাণি পুনর্গৎৱা ভ্রাতরঃ কীদৃশাঃ সন্তীতি দ্রষ্টুং তান্ সাক্ষাৎ কুর্ৱ্ৱঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ကတိပယဒိနေၐု ဂတေၐု ပေါ်လော ဗရ္ဏဗ္ဗာမ် အဝဒတ် အာဂစ္ဆာဝါံ ယေၐု နဂရေၐွီၑွရသျ သုသံဝါဒံ ပြစာရိတဝန္တော် တာနိ သရွွနဂရာဏိ ပုနရ္ဂတွာ ဘြာတရး ကီဒၖၑား သန္တီတိ ဒြၐ္ဋုံ တာန် သာက္ၐာတ် ကုရွွး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 કતિપયદિનેષુ ગતેષુ પૌલો બર્ણબ્બામ્ અવદત્ આગચ્છાવાં યેષુ નગરેષ્વીશ્વરસ્ય સુસંવાદં પ્રચારિતવન્તૌ તાનિ સર્વ્વનગરાણિ પુનર્ગત્વા ભ્રાતરઃ કીદૃશાઃ સન્તીતિ દ્રષ્ટું તાન્ સાક્ષાત્ કુર્વ્વઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:36
21 अन्तरसन्दर्भाः  

vastrahInaM mAM vasanaM paryyadhApayata, pIPItaM mAM draSTumAgacchata, kArAsthanjca mAM vIkSituma Agacchata|


vidEzinaM mAM svasthAnaM nAnayata, vasanahInaM mAM vasanaM na paryyadhApayata, pIPitaM kArAsthanjca mAM vIkSituM nAgacchata|


EnAM ghaTanAM dRSTvA sa dEzAdhipatiH prabhUpadEzAd vismitya vizvAsaM kRtavAn|


tataH paraM tau pavitrENAtmanA prEritau santau silUkiyAnagaram upasthAya samudrapathEna kuprOpadvIpam agacchatAM|


ataH kAraNAt tau nijapadadhUlIstESAM prAtikUlyEna pAtayitvEेkaniyaM nagaraM gatau|


tau dvau janau yugapad ikaniyanagarasthayihUdIyAnAM bhajanabhavanaM gatvA yathA bahavO yihUdIyA anyadEेzIyalOkAzca vyazvasan tAdRzIM kathAM kathitavantau|


tatra susaMvAdaM pracAryya bahulOkAn ziSyAn kRtvA tau lustrAm ikaniyam AntiyakhiyAnjca parAvRtya gatau|


tau tadvArttAM prApya palAyitvA lukAyaniyAdEzasyAntarvvarttilustrAdarbbO


sa sampUrNacatvAriMzadvatsaravayaskO bhUtvA isrAyElIyavaMzanijabhrAtRn sAkSAt kartuM matiM cakrE|


yatO yuSmAkaM mama ca vizvAsEna vayam ubhayE yathA zAntiyuktA bhavAma iti kAraNAd


tAdRzaM naimittikaM duHkhaM vinAhaM pratidinam AkulO bhavAmi sarvvAsAM samitInAM cintA ca mayi varttatE|


yUyaM sAvadhAnA bhUtvA khrISTasya susaMvAdasyOpayuktam AcAraM kurudhvaM yatO'haM yuSmAn upAgatya sAkSAt kurvvan kiM vA dUrE tiSThan yuSmAkaM yAM vArttAM zrOtum icchAmi sEyaM yUyam EkAtmAnastiSThatha, EkamanasA susaMvAdasambandhIyavizvAsasya pakSE yatadhvE, vipakSaizca kEnApi prakArENa na vyAkulIkriyadhva iti|


kintvadhunA tImathiyO yuSmatsamIpAd asmatsannidhim Agatya yuSmAkaM vizvAsaprEmaNI adhyasmAn suvArttAM jnjApitavAn vayanjca yathA yuSmAn smarAmastathA yUyamapyasmAn sarvvadA praNayEna smaratha draSTum AkAgkSadhvE cEti kathitavAn|


yazca vizvAsaH prathamE lOyInAmikAyAM tava mAtAmahyAm unIkInAmikAyAM mAtari cAtiSThat tavAntarE'pi tiSThatIti manyE


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्