Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 dEvatAprasAdabhakSyaM raktabhakSyaM galapIPanamAritaprANibhakSyaM vyabhicArakarmma cEmAni sarvvANi yuSmAbhistyAjyAni; EtatprayOjanIyAjnjAvyatirEkEna yuSmAkam upari bhAramanyaM na nyasituM pavitrasyAtmanO'smAkanjca ucitajnjAnam abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 देवताप्रसादभक्ष्यं रक्तभक्ष्यं गलपीडनमारितप्राणिभक्ष्यं व्यभिचारकर्म्म चेमानि सर्व्वाणि युष्माभिस्त्याज्यानि; एतत्प्रयोजनीयाज्ञाव्यतिरेकेन युष्माकम् उपरि भारमन्यं न न्यसितुं पवित्रस्यात्मनोऽस्माकञ्च उचितज्ञानम् अभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 দেৱতাপ্ৰসাদভক্ষ্যং ৰক্তভক্ষ্যং গলপীডনমাৰিতপ্ৰাণিভক্ষ্যং ৱ্যভিচাৰকৰ্ম্ম চেমানি সৰ্ৱ্ৱাণি যুষ্মাভিস্ত্যাজ্যানি; এতৎপ্ৰযোজনীযাজ্ঞাৱ্যতিৰেকেন যুষ্মাকম্ উপৰি ভাৰমন্যং ন ন্যসিতুং পৱিত্ৰস্যাত্মনোঽস্মাকঞ্চ উচিতজ্ঞানম্ অভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 দেৱতাপ্রসাদভক্ষ্যং রক্তভক্ষ্যং গলপীডনমারিতপ্রাণিভক্ষ্যং ৱ্যভিচারকর্ম্ম চেমানি সর্ৱ্ৱাণি যুষ্মাভিস্ত্যাজ্যানি; এতৎপ্রযোজনীযাজ্ঞাৱ্যতিরেকেন যুষ্মাকম্ উপরি ভারমন্যং ন ন্যসিতুং পৱিত্রস্যাত্মনোঽস্মাকঞ্চ উচিতজ্ঞানম্ অভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ဒေဝတာပြသာဒဘက္ၐျံ ရက္တဘက္ၐျံ ဂလပီဍနမာရိတပြာဏိဘက္ၐျံ ဝျဘိစာရကရ္မ္မ စေမာနိ သရွွာဏိ ယုၐ္မာဘိသ္တျာဇျာနိ; ဧတတ္ပြယောဇနီယာဇ္ဉာဝျတိရေကေန ယုၐ္မာကမ် ဥပရိ ဘာရမနျံ န နျသိတုံ ပဝိတြသျာတ္မနော'သ္မာကဉ္စ ဥစိတဇ္ဉာနမ် အဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 દેવતાપ્રસાદભક્ષ્યં રક્તભક્ષ્યં ગલપીડનમારિતપ્રાણિભક્ષ્યં વ્યભિચારકર્મ્મ ચેમાનિ સર્વ્વાણિ યુષ્માભિસ્ત્યાજ્યાનિ; એતત્પ્રયોજનીયાજ્ઞાવ્યતિરેકેન યુષ્માકમ્ ઉપરિ ભારમન્યં ન ન્યસિતું પવિત્રસ્યાત્મનોઽસ્માકઞ્ચ ઉચિતજ્ઞાનમ્ અભવત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:28
14 अन्तरसन्दर्भाः  

tE durvvahAn gurutarAn bhArAn badvvA manuSyANAM skandhEpari samarpayanti, kintu svayamaggulyaikayApi na cAlayanti|


kintu satyamaya AtmA yadA samAgamiSyati tadA sarvvaM satyaM yuSmAn nESyati, sa svataH kimapi na vadiSyati kintu yacchrOSyati tadEva kathayitvA bhAvikAryyaM yuSmAn jnjApayiSyati|


ataEva mama nivEdanamidaM bhinnadEzIyalOkAnAM madhyE yE janA IzvaraM prati parAvarttanta tESAmupari anyaM kamapi bhAraM na nyasya


tatkAraNAd vayam EkamantraNAH santaH sabhAyAM sthitvA prabhO ryIzukhrISTasya nAmanimittaM mRtyumukhagatAbhyAmasmAkaM


antaryyAmIzvarO yathAsmabhyaM tathA bhinnadEzIyEbhyaH pavitramAtmAnaM pradAya vizvAsEna tESAm antaHkaraNAni pavitrANi kRtvA


tataH paraM tE nagarE nagarE bhramitvA yirUzAlamasthaiH prEritai rlOkaprAcInaizca nirUpitaM yad vyavasthApatraM tadanusArENAcarituM lOkEbhyastad dattavantaH|


Etasmin vayamapi sAkSiNa AsmahE, tat kEvalaM nahi, Izvara AjnjAgrAhibhyO yaM pavitram AtmanaM dattavAn sOpi sAkSyasti|


yaH kazcid AtmAnam IzvarIyAdEzavaktAram AtmanAviSTaM vA manyatE sa yuSmAn prati mayA yad yat likhyatE tatprabhunAjnjApitam ItyurarI karOtu|


aparam akRtavivAhAn janAn prati prabhOH kO'pyAdEzO mayA na labdhaH kintu prabhOranukampayA vizvAsyO bhUtO'haM yad bhadraM manyE tad vadAmi|


tathAca sA yadi niSpatikA tiSThati tarhi tasyAH kSEmaM bhaviSyatIti mama bhAvaH| aparam IzvarasyAtmA mamApyanta rvidyata iti mayA budhyatE|


atO hEtO ryaH kazcid vAkyamEtanna gRhlAti sa manuSyam avajAnAtIti nahi yEna svakIyAtmA yuSmadantarE samarpitastam Izvaram EvAvajAnAti|


tatastai rviSayaistE yanna svAn kintvasmAn upakurvvantyEtat tESAM nikaTE prAkAzyata| yAMzca tAn viSayAn divyadUtA apyavanatazirasO nirIkSitum abhilaSanti tE viSayAH sAmprataM svargAt prESitasya pavitrasyAtmanaH sahAyyAd yuSmatsamIpE susaMvAdapracArayitRbhiH prAkAzyanta|


aparam avaziSTAn thuyAtIrasthalOkAn arthatO yAvantastAM zikSAM na dhArayanti yE ca kaizcit zayatAnasya gambhIrArthA ucyantE tAn yE nAvagatavantastAnahaM vadAmi yuSmAsu kamapyaparaM bhAraM nArOpayiSyAmi;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्