Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 prabhO ryIzukhrISTasyAnugrahENa tE yathA vayamapi tathA paritrANaM prAptum AzAM kurmmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 प्रभो र्यीशुख्रीष्टस्यानुग्रहेण ते यथा वयमपि तथा परित्राणं प्राप्तुम् आशां कुर्म्मः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 প্ৰভো ৰ্যীশুখ্ৰীষ্টস্যানুগ্ৰহেণ তে যথা ৱযমপি তথা পৰিত্ৰাণং প্ৰাপ্তুম্ আশাং কুৰ্ম্মঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 প্রভো র্যীশুখ্রীষ্টস্যানুগ্রহেণ তে যথা ৱযমপি তথা পরিত্রাণং প্রাপ্তুম্ আশাং কুর্ম্মঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ပြဘော ရျီၑုခြီၐ္ဋသျာနုဂြဟေဏ တေ ယထာ ဝယမပိ တထာ ပရိတြာဏံ ပြာပ္တုမ် အာၑာံ ကုရ္မ္မး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 પ્રભો ર્યીશુખ્રીષ્ટસ્યાનુગ્રહેણ તે યથા વયમપિ તથા પરિત્રાણં પ્રાપ્તુમ્ આશાં કુર્મ્મઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:11
14 अन्तरसन्दर्भाः  

ta IzvarasyAnugrahAd mUlyaM vinA khrISTakRtEna paritrANEna sapuNyIkRtA bhavanti|


kintu pApakarmmaNO yAdRzO bhAvastAdRg dAnakarmmaNO bhAvO na bhavati yata Ekasya janasyAparAdhEna yadi bahUnAM maraNam aghaTata tathApIzvarAnugrahastadanugrahamUlakaM dAnanjcaikEna janEnArthAd yIzunA khrISTEna bahuSu bAhulyAtibAhulyEna phalati|


yataH pApasya vEtanaM maraNaM kintvasmAkaM prabhuNA yIzukhrISTEnAnantajIvanam IzvaradattaM pAritOSikam AstE|


prabhO ryIzukhrISTasyAnugraha Izvarasya prEma pavitrasyAtmanO bhAgitvanjca sarvvAn yuSmAn prati bhUyAt| tathAstu|


yUyanjcAsmatprabhO ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvEna yUyaM yad dhaninO bhavatha tadarthaM sa dhanI sannapi yuSmatkRtE nirdhanO'bhavat|


khrISTasyAnugrahENa yO yuSmAn AhUtavAn tasmAnnivRtya yUyam atitUrNam anyaM susaMvAdam anvavarttata tatrAhaM vismayaM manyE|


kintu vyavasthApAlanEna manuSyaH sapuNyO na bhavati kEvalaM yIzau khrISTE yO vizvAsastEnaiva sapuNyO bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kEvalaM khrISTE vizvAsEna puNyaprAptayE khrISTE yIzau vyazvasiva yatO vyavasthApAlanEna kO'pi mAnavaH puNyaM prAptuM na zaknOti|


yatO hEtOstrANAjanaka IzvarasyAnugrahaH sarvvAn mAnavAn pratyuditavAn


aparaM tE nUtanamEkaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mOcayituM tathA| tvamEvArhasi yasmAt tvaM balivat chEdanaM gataH| sarvvAbhyO jAtibhASAbhyaH sarvvasmAd vaMzadEzataH| Izvarasya kRtE 'smAn tvaM svIyaraktEna krItavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्