Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 14:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tatsamIpasthadEzanjca gatvA tatra susaMvAdaM pracArayatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तत्समीपस्थदेशञ्च गत्वा तत्र सुसंवादं प्रचारयतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তৎসমীপস্থদেশঞ্চ গৎৱা তত্ৰ সুসংৱাদং প্ৰচাৰযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তৎসমীপস্থদেশঞ্চ গৎৱা তত্র সুসংৱাদং প্রচারযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တတ္သမီပသ္ထဒေၑဉ္စ ဂတွာ တတြ သုသံဝါဒံ ပြစာရယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 તત્સમીપસ્થદેશઞ્ચ ગત્વા તત્ર સુસંવાદં પ્રચારયતાં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 14:7
8 अन्तरसन्दर्भाः  

stiphAnaM prati upadravE ghaTitE yE vikIrNA abhavan tai phainIkIkuprAntiyakhiyAsu bhramitvA kEvalayihUdIyalOkAn vinA kasyApyanyasya samIpa Izvarasya kathAM na prAcArayan|


hE mahEcchAH kuta EtAdRzaM karmma kurutha? AvAmapi yuSmAdRzau sukhaduHkhabhOginau manuSyau, yuyam EtAH sarvvA vRthAkalpanAH parityajya yathA gagaNavasundharAjalanidhInAM tanmadhyasthAnAM sarvvESAnjca sraSTAramamaram IzvaraM prati parAvarttadhvE tadartham AvAM yuSmAkaM sannidhau susaMvAdaM pracArayAvaH|


tatra susaMvAdaM pracAryya bahulOkAn ziSyAn kRtvA tau lustrAm ikaniyam AntiyakhiyAnjca parAvRtya gatau|


tasyEtthaM svapnadarzanAt prabhustaddEzIyalOkAn prati susaMvAdaM pracArayitum asmAn AhUyatIti nizcitaM buddhvA vayaM tUrNaM mAkidaniyAdEzaM gantum udyOgam akurmma|


tadA paulaH svAcArAnusArENa tESAM samIpaM gatvA vizrAmavAratrayE taiH sArddhaM dharmmapustakIyakathAyA vicAraM kRtavAn|


anyacca yE vikIrNA abhavan tE sarvvatra bhramitvA susaMvAdaM prAcArayan|


aparaM yuSmAbhi ryathAzrAvi tathA pUrvvaM philipInagarE kliSTA ninditAzca santO'pi vayam IzvarAd utsAhaM labdhvA bahuyatnEna yuSmAn Izvarasya susaMvAdam abOdhayAma|


tvaM vAkyaM ghOSaya kAlE'kAlE cOtsukO bhava pUrNayA sahiSNutayA zikSayA ca lOkAn prabOdhaya bhartsaya vinayasva ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्