Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 14:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tatrOpasthAya tannagarasthamaNPalIM saMgRhya svAbhyAma IzvarO yadyat karmmakarOt tathA yEna prakArENa bhinnadEzIyalOkAn prati vizvAsarUpadvAram amOcayad EtAn sarvvavRttAntAn tAn jnjApitavantau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 तत्रोपस्थाय तन्नगरस्थमण्डलीं संगृह्य स्वाभ्याम ईश्वरो यद्यत् कर्म्मकरोत् तथा येन प्रकारेण भिन्नदेशीयलोकान् प्रति विश्वासरूपद्वारम् अमोचयद् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवन्तौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 তত্ৰোপস্থায তন্নগৰস্থমণ্ডলীং সংগৃহ্য স্ৱাভ্যাম ঈশ্ৱৰো যদ্যৎ কৰ্ম্মকৰোৎ তথা যেন প্ৰকাৰেণ ভিন্নদেশীযলোকান্ প্ৰতি ৱিশ্ৱাসৰূপদ্ৱাৰম্ অমোচযদ্ এতান্ সৰ্ৱ্ৱৱৃত্তান্তান্ তান্ জ্ঞাপিতৱন্তৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 তত্রোপস্থায তন্নগরস্থমণ্ডলীং সংগৃহ্য স্ৱাভ্যাম ঈশ্ৱরো যদ্যৎ কর্ম্মকরোৎ তথা যেন প্রকারেণ ভিন্নদেশীযলোকান্ প্রতি ৱিশ্ৱাসরূপদ্ৱারম্ অমোচযদ্ এতান্ সর্ৱ্ৱৱৃত্তান্তান্ তান্ জ্ঞাপিতৱন্তৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တတြောပသ္ထာယ တန္နဂရသ္ထမဏ္ဍလီံ သံဂၖဟျ သွာဘျာမ ဤၑွရော ယဒျတ် ကရ္မ္မကရောတ် တထာ ယေန ပြကာရေဏ ဘိန္နဒေၑီယလောကာန် ပြတိ ဝိၑွာသရူပဒွါရမ် အမောစယဒ် ဧတာန် သရွွဝၖတ္တာန္တာန် တာန် ဇ္ဉာပိတဝန္တော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 તત્રોપસ્થાય તન્નગરસ્થમણ્ડલીં સંગૃહ્ય સ્વાભ્યામ ઈશ્વરો યદ્યત્ કર્મ્મકરોત્ તથા યેન પ્રકારેણ ભિન્નદેશીયલોકાન્ પ્રતિ વિશ્વાસરૂપદ્વારમ્ અમોચયદ્ એતાન્ સર્વ્વવૃત્તાન્તાન્ તાન્ જ્ઞાપિતવન્તૌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 14:27
15 अन्तरसन्दर्भाः  

kathAmEtAM zruvA tE kSAntA Izvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IzvarOnyadEzIyalOkEbhyOpi manaHparivarttanarUpaM dAnam adAt|


anantaraM barNabbApaulAbhyAm IzvarO bhinnadEzIyAnAM madhyE yadyad Azcaryyam adbhutanjca karmma kRtavAn tadvRttAntaM tau svamukhAbhyAm avarNayatAM sabhAsthAH sarvvE nIravAH santaH zrutavantaH|


bhinnadEzina AjnjAgrAhiNaH karttuM khrISTO vAkyEna kriyayA ca, AzcaryyalakSaNaizcitrakriyAbhiH pavitrasyAtmanaH prabhAvEna ca yAni karmmANi mayA sAdhitavAn,


prathamataH samitau samAgatAnAM yuSmAkaM madhyE bhEdAH santIti vArttA mayA zrUyatE tanmadhyE kinjcit satyaM manyatE ca|


samitibhuktESu sarvvESu Ekasmin sthAnE militvA parabhASAM bhASamANESu yadi jnjAnAkAgkSiNO'vizvAsinO vA tatrAgacchEyustarhi yuSmAn unmattAn kiM na vadiSyanti?


yAdRzO'smi tAdRza IzvarasyAnugrahENaivAsmi; aparaM mAM prati tasyAnugrahO niSphalO nAbhavat, anyEbhyaH sarvvEbhyO mayAdhikaH zramaH kRtaH, kintu sa mayA kRtastannahi matsahakAriNEzvarasyAnugrahENaiva|


yasmAd atra kAryyasAdhanArthaM mamAntikE bRhad dvAraM muktaM bahavO vipakSA api vidyantE|


asmatprabhO ryIzukhrISTasya nAmnA yuSmAkaM madIyAtmanazca milanE jAtE 'smatprabhO ryIzukhrISTasya zaktEH sAhAyyEna


aparanjca khrISTasya susaMvAdaghOSaNArthaM mayi trOyAnagaramAgatE prabhOH karmmaNE ca madarthaM dvArE muktE


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्