Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 13:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tasmAt zOlO'rthAt paulaH pavitrENAtmanA paripUrNaH san taM mAyAvinaM pratyananyadRSTiM kRtvAkathayat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तस्मात् शोलोऽर्थात् पौलः पवित्रेणात्मना परिपूर्णः सन् तं मायाविनं प्रत्यनन्यदृष्टिं कृत्वाकथयत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তস্মাৎ শোলোঽৰ্থাৎ পৌলঃ পৱিত্ৰেণাত্মনা পৰিপূৰ্ণঃ সন্ তং মাযাৱিনং প্ৰত্যনন্যদৃষ্টিং কৃৎৱাকথযৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তস্মাৎ শোলোঽর্থাৎ পৌলঃ পৱিত্রেণাত্মনা পরিপূর্ণঃ সন্ তং মাযাৱিনং প্রত্যনন্যদৃষ্টিং কৃৎৱাকথযৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တသ္မာတ် ၑောလော'ရ္ထာတ် ပေါ်လး ပဝိတြေဏာတ္မနာ ပရိပူရ္ဏး သန် တံ မာယာဝိနံ ပြတျနနျဒၖၐ္ဋိံ ကၖတွာကထယတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તસ્માત્ શોલોઽર્થાત્ પૌલઃ પવિત્રેણાત્મના પરિપૂર્ણઃ સન્ તં માયાવિનં પ્રત્યનન્યદૃષ્ટિં કૃત્વાકથયત્,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 tasmAt zolo'rthAt paulaH pavitreNAtmanA paripUrNaH san taM mAyAvinaM pratyananyadRSTiM kRtvAkathayat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:9
9 अन्तरसन्दर्भाः  

yasmAt tadA yO vakSyati sa na yUyaM kintu yuSmAkamantarasthaH pitrAtmA|


tadA sa tESAmantaHkaraNAnAM kAThinyAddhEtO rduHkhitaH krOdhAt cartuिdazO dRSTavAn taM mAnuSaM gaditavAn taM hastaM vistAraya, tatastEna hastE vistRtE taddhastO'nyahastavad arOgO jAtaH|


tatO yIzuH punastasya nayanayO rhastAvarpayitvA tasya nEtrE unmIlayAmAsa; tasmAt sa svasthO bhUtvA spaSTarUpaM sarvvalOkAn dadarza|


kintu yIzustAnavalOkya jagAda, tarhi, sthapatayaH kariSyanti grAvANaM yantu tucchakaM| pradhAnaprastaraH kONE sa Eva hi bhaviSyati| Etasya zAstrIyavacanasya kiM tAtparyyaM?


tasmAt sarvvE pavitrENAtmanA paripUrNAH santa AtmA yathA vAcitavAn tadanusArENAnyadEzIyAnAM bhASA uktavantaH|


itthaM prArthanayA yatra sthAnE tE sabhAyAm Asan tat sthAnaM prAkampata; tataH sarvvE pavitrENAtmanA paripUrNAH santa Izvarasya kathAm akSObhENa prAcArayan|


tadA pitaraH pavitrENAtmanA paripUrNaH san pratyavAdIt, hE lOkAnAm adhipatigaNa hE isrAyElIyaprAcInAH,


kintu stiphAnaH pavitrENAtmanA pUrNO bhUtvA gagaNaM prati sthiradRSTiM kRtvA Izvarasya dakSiNE daNPAyamAnaM yIzunjca vilOkya kathitavAn;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्