Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 anantaraM hErOdi taM bahirAnAyituM udyatE sati tasyAM rAtrau pitarO rakSakadvayamadhyasthAnE zRgkhaladvayEna baddhvaH san nidrita AsIt, dauvArikAzca kArAyAH sammukhE tiSThanatO dvAram arakSiSuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अनन्तरं हेरोदि तं बहिरानायितुं उद्यते सति तस्यां रात्रौ पितरो रक्षकद्वयमध्यस्थाने शृङ्खलद्वयेन बद्ध्वः सन् निद्रित आसीत्, दौवारिकाश्च कारायाः सम्मुखे तिष्ठनतो द्वारम् अरक्षिषुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অনন্তৰং হেৰোদি তং বহিৰানাযিতুং উদ্যতে সতি তস্যাং ৰাত্ৰৌ পিতৰো ৰক্ষকদ্ৱযমধ্যস্থানে শৃঙ্খলদ্ৱযেন বদ্ধ্ৱঃ সন্ নিদ্ৰিত আসীৎ, দৌৱাৰিকাশ্চ কাৰাযাঃ সম্মুখে তিষ্ঠনতো দ্ৱাৰম্ অৰক্ষিষুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অনন্তরং হেরোদি তং বহিরানাযিতুং উদ্যতে সতি তস্যাং রাত্রৌ পিতরো রক্ষকদ্ৱযমধ্যস্থানে শৃঙ্খলদ্ৱযেন বদ্ধ্ৱঃ সন্ নিদ্রিত আসীৎ, দৌৱারিকাশ্চ কারাযাঃ সম্মুখে তিষ্ঠনতো দ্ৱারম্ অরক্ষিষুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အနန္တရံ ဟေရောဒိ တံ ဗဟိရာနာယိတုံ ဥဒျတေ သတိ တသျာံ ရာတြော် ပိတရော ရက္ၐကဒွယမဓျသ္ထာနေ ၑၖင်္ခလဒွယေန ဗဒ္ဓွး သန် နိဒြိတ အာသီတ်, ဒေါ်ဝါရိကာၑ္စ ကာရာယား သမ္မုခေ တိၐ္ဌနတော ဒွါရမ် အရက္ၐိၐုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 અનન્તરં હેરોદિ તં બહિરાનાયિતું ઉદ્યતે સતિ તસ્યાં રાત્રૌ પિતરો રક્ષકદ્વયમધ્યસ્થાને શૃઙ્ખલદ્વયેન બદ્ધ્વઃ સન્ નિદ્રિત આસીત્, દૌવારિકાશ્ચ કારાયાઃ સમ્મુખે તિષ્ઠનતો દ્વારમ્ અરક્ષિષુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:6
17 अन्तरसन्दर्भाः  

kintuM pitarasya kArAsthitikAraNAt maNPalyA lOkA avizrAmam Izvarasya samIpE prArthayanta|


sa sahasrasEnApatiH sannidhAvAgamya paulaM dhRtvA zRgkhaladvayEna baddham Adizya tAn pRSTavAn ESa kaH? kiM karmma cAyaM kRtavAn?


EtatkAraNAd ahaM yuSmAn draSTuM saMlapitunjcAhUyam isrAyElvazIyAnAM pratyAzAhEtOham EtEna zugkhalEna baddhO'bhavam|


vayaM tatra gatvA nirvvighnaM kArAyA dvAraM ruddhaM rakSakAMzca dvArasya bahirdaNPAyamAnAn adarzAma Eva kintu dvAraM mOcayitvA tanmadhyE kamapi draSTuM na prAptAH|


tathA nirbhayEna svarENOtsAhEna ca susaMvAdasya nigUPhavAkyapracArAya vaktRाtA yat mahyaM dIyatE tadarthaM mamApi kRtE prArthanAM kurudhvaM|


prabhuranISipharasya parivArAn prati kRpAM vidadhAtu yataH sa punaH puna rmAm ApyAyitavAn


ataEva vayam utsAhEnEdaM kathayituM zaknumaH, "matpakSE paramEzO'sti na bhESyAmi kadAcana| yasmAt mAM prati kiM karttuM mAnavaH pArayiSyati||"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्