Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 sarvvESAM prabhu ryO yIzukhrISTastEna Izvara isrAyElvaMzAnAM nikaTE susaMvAdaM prESya sammElanasya yaM saMvAdaM prAcArayat taM saMvAdaM yUyaM zrutavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 सर्व्वेषां प्रभु र्यो यीशुख्रीष्टस्तेन ईश्वर इस्रायेल्वंशानां निकटे सुसंवादं प्रेष्य सम्मेलनस्य यं संवादं प्राचारयत् तं संवादं यूयं श्रुतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 সৰ্ৱ্ৱেষাং প্ৰভু ৰ্যো যীশুখ্ৰীষ্টস্তেন ঈশ্ৱৰ ইস্ৰাযেল্ৱংশানাং নিকটে সুসংৱাদং প্ৰেষ্য সম্মেলনস্য যং সংৱাদং প্ৰাচাৰযৎ তং সংৱাদং যূযং শ্ৰুতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 সর্ৱ্ৱেষাং প্রভু র্যো যীশুখ্রীষ্টস্তেন ঈশ্ৱর ইস্রাযেল্ৱংশানাং নিকটে সুসংৱাদং প্রেষ্য সম্মেলনস্য যং সংৱাদং প্রাচারযৎ তং সংৱাদং যূযং শ্রুতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 သရွွေၐာံ ပြဘု ရျော ယီၑုခြီၐ္ဋသ္တေန ဤၑွရ ဣသြာယေလွံၑာနာံ နိကဋေ သုသံဝါဒံ ပြေၐျ သမ္မေလနသျ ယံ သံဝါဒံ ပြာစာရယတ် တံ သံဝါဒံ ယူယံ ၑြုတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 સર્વ્વેષાં પ્રભુ ર્યો યીશુખ્રીષ્ટસ્તેન ઈશ્વર ઇસ્રાયેલ્વંશાનાં નિકટે સુસંવાદં પ્રેષ્ય સમ્મેલનસ્ય યં સંવાદં પ્રાચારયત્ તં સંવાદં યૂયં શ્રુતવન્તઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:36
57 अन्तरसन्दर्भाः  

isrAyElgOtrasya hAritA yE yE mESAstESAmEva samIpaM yAta|


pitrA mayi sarvvANi samarpitAni, pitaraM vinA kOpi putraM na jAnAti, yAn prati putrENa pitA prakAzyatE tAn vinA putrAd anyaH kOpi pitaraM na jAnAti|


yIzustESAM samIpamAgatya vyAhRtavAn, svargamEdinyOH sarvvAdhipatitvabhArO mayyarpita AstE|


paritrANasya tEbhyO hi jnjAnavizrANanAya ca| prabhO rmArgaM pariSkarttuM tasyAgrAyI bhaviSyasi||


tannAmnA yirUzAlamamArabhya sarvvadEzE manaHparAvarttanasya pApamOcanasya ca susaMvAdaH pracArayitavyaH,


yatO yOhanA majjanE pracAritE sati sa gAlIladEzamArabhya samastayihUdIyadEzaM vyApnOt;


stiphAnaM prati upadravE ghaTitE yE vikIrNA abhavan tai phainIkIkuprAntiyakhiyAsu bhramitvA kEvalayihUdIyalOkAn vinA kasyApyanyasya samIpa Izvarasya kathAM na prAcArayan|


asmAkaM pUrvvapuruSANAM samakSam IzvarO yasmin pratijnjAtavAn yathA, tvaM mE putrOsi cAdya tvAM samutthApitavAnaham|


tataH pauैlabarNabbAvakSObhau kathitavantau prathamaM yuSmAkaM sannidhAvIzvarIyakathAyAH pracAraNam ucitamAsIt kintuM tadagrAhyatvakaraNEna yUyaM svAn anantAyuSO'yOgyAn darzayatha, EtatkAraNAd vayam anyadEzIyalOkAnAM samIpaM gacchAmaH|


atO yaM yIzuM yUyaM kruzE'hata paramEzvarastaM prabhutvAbhiSiktatvapadE nyayuMktEti isrAyElIyA lOkA nizcitaM jAnantu|


isrAyElvaMzAnAM manaHparivarttanaM pApakSamAnjca karttuM rAjAnaM paritrAtAranjca kRtvA svadakSiNapArzvE tasyAnnatim akarOt|


yatO jIvantO mRtAzcEtyubhayESAM lOkAnAM prabhutvaprAptyarthaM khrISTO mRta utthitaH punarjIvitazca|


vizvAsEna sapuNyIkRtA vayam IzvarENa sArddhaM prabhuNAsmAkaM yIzukhrISTEna mElanaM prAptAH|


likhitamAstE sarvvANi tasya pAdayO rvazIkRtAni| kintu sarvvANyEva tasya vazIkRtAnItyuktE sati sarvvANi yEna tasya vazIkRtAni sa svayaM tasya vazIbhUtO na jAta iti vyaktaM|


AdyaH puruSE mRda utpannatvAt mRNmayO dvitIyazca puruSaH svargAd AgataH prabhuH|


tAtasthEzvarasya mahimnE ca yIzukhrISTaH prabhuriti jihvAbhiH svIkarttavyaM|


kruzE pAtitEna tasya raktEna sandhiM vidhAya tEnaiva svargamarttyasthitAni sarvvANi svEna saha sandhApayitunjcEzvarENAbhilESE|


sa Etasmin zESakAlE nijaputrENAsmabhyaM kathitavAn| sa taM putraM sarvvAdhikAriNaM kRtavAn tEnaiva ca sarvvajaganti sRSTavAn|


anantaniyamasya rudhirENa viziSTO mahAn mESapAlakO yEna mRtagaNamadhyAt punarAnAyi sa zAntidAyaka IzvarO


yataH sa svargaM gatvEzvarasya dakSiNE vidyatE svargIyadUtAH zAsakA balAni ca tasya vazIbhUtA abhavan|


aham amarastathApi mRtavAn kintu pazyAham anantakAlaM yAvat jIvAmi| AmEn| mRtyOH paralOkasya ca kunjjikA mama hastagatAH|


yazca yIzukhrISTO vizvastaH sAkSI mRtAnAM madhyE prathamajAtO bhUmaNPalastharAjAnAm adhipatizca bhavati, EtEbhyO 'nugrahaH zAntizca yuSmAsu varttatAM|


tE mESazAvakEna sArddhaM yOtsyanti, kintu mESazAvakastAn jESyati yataH sa prabhUnAM prabhU rAjnjAM rAjA cAsti tasya sagginO 'pyAhUtA abhirucitA vizvAsyAzca|


aparaM tasya paricchada urasi ca rAjnjAM rAjA prabhUnAM prabhuzcEti nAma nikhitamasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्