Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tatastE pratyavadan karNIliyanAmA zuddhasattva IzvaraparAyaNO yihUdIyadEzasthAnAM sarvvESAM sannidhau sukhyAtyApanna EkaH sEnApati rnijagRhaM tvAmAhUya nEtuM tvattaH kathA zrOtunjca pavitradUtEna samAdiSTaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 ततस्ते प्रत्यवदन् कर्णीलियनामा शुद्धसत्त्व ईश्वरपरायणो यिहूदीयदेशस्थानां सर्व्वेषां सन्निधौ सुख्यात्यापन्न एकः सेनापति र्निजगृहं त्वामाहूय नेतुं त्वत्तः कथा श्रोतुञ्च पवित्रदूतेन समादिष्टः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ততস্তে প্ৰত্যৱদন্ কৰ্ণীলিযনামা শুদ্ধসত্ত্ৱ ঈশ্ৱৰপৰাযণো যিহূদীযদেশস্থানাং সৰ্ৱ্ৱেষাং সন্নিধৌ সুখ্যাত্যাপন্ন একঃ সেনাপতি ৰ্নিজগৃহং ৎৱামাহূয নেতুং ৎৱত্তঃ কথা শ্ৰোতুঞ্চ পৱিত্ৰদূতেন সমাদিষ্টঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ততস্তে প্রত্যৱদন্ কর্ণীলিযনামা শুদ্ধসত্ত্ৱ ঈশ্ৱরপরাযণো যিহূদীযদেশস্থানাং সর্ৱ্ৱেষাং সন্নিধৌ সুখ্যাত্যাপন্ন একঃ সেনাপতি র্নিজগৃহং ৎৱামাহূয নেতুং ৎৱত্তঃ কথা শ্রোতুঞ্চ পৱিত্রদূতেন সমাদিষ্টঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တတသ္တေ ပြတျဝဒန် ကရ္ဏီလိယနာမာ ၑုဒ္ဓသတ္တွ ဤၑွရပရာယဏော ယိဟူဒီယဒေၑသ္ထာနာံ သရွွေၐာံ သန္နိဓော် သုချာတျာပန္န ဧကး သေနာပတိ ရ္နိဇဂၖဟံ တွာမာဟူယ နေတုံ တွတ္တး ကထာ ၑြောတုဉ္စ ပဝိတြဒူတေန သမာဒိၐ္ဋး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 તતસ્તે પ્રત્યવદન્ કર્ણીલિયનામા શુદ્ધસત્ત્વ ઈશ્વરપરાયણો યિહૂદીયદેશસ્થાનાં સર્વ્વેષાં સન્નિધૌ સુખ્યાત્યાપન્ન એકઃ સેનાપતિ ર્નિજગૃહં ત્વામાહૂય નેતું ત્વત્તઃ કથા શ્રોતુઞ્ચ પવિત્રદૂતેન સમાદિષ્ટઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:22
36 अन्तरसन्दर्भाः  

tatra tasyAH pati ryUSaph saujanyAt tasyAH kalaggaM prakAzayitum anicchan gOpanEnE tAM pArityaktuM manazcakrE|


pazcAd hErOd rAjasya samIpaM punarapi gantuM svapna IzvarENa niSiddhAH santO 'nyEna pathA tE nijadEzaM prati pratasthirE|


yasmAd hErOd taM dhArmmikaM satpuruSanjca jnjAtvA sammanya rakSitavAn; tatkathAM zrutvA tadanusArENa bahUni karmmANi kRtavAn hRSTamanAstadupadEzaM zrutavAMzca|


EtESAM vyabhicAriNAM pApinAnjca lOkAnAM sAkSAd yadi kOpi mAM matkathAnjca lajjAspadaM jAnAti tarhi manujaputrO yadA dharmmadUtaiH saha pituH prabhAvENAgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|


yirUzAlampuranivAsI zimiyOnnAmA dhArmmika Eka AsIt sa isrAyElaH sAntvanAmapEkSya tasthau kinjca pavitra AtmA tasminnAvirbhUtaH|


tadA yihUdIyAnAM mantraNAM kriyAnjcAsammanyamAna Izvarasya rAjatvam apEkSamANO


puna ryaH kazcin mAM mama vAkyaM vA lajjAspadaM jAnAti manuSyaputrO yadA svasya pituzca pavitrANAM dUtAnAnjca tEjObhiH parivESTita AgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|


ahaM yuSmAnatIva yathArthaM vadAmi, mayA prEritaM janaM yO gRhlAti sa mAmEva gRhlAti yazca mAM gRhlAti sa matprErakaM gRhlAti|


kEvalaM EtESAmarthE prArthayE'ham iti na kintvEtESAmupadEzEna yE janA mayi vizvasiSyanti tESAmapyarthE prArthEyE'ham|


mahyaM yamupadEzam adadA ahamapi tEbhyastamupadEzam adadAM tEpi tamagRhlan tvattOhaM nirgatya tvayA prEritObhavam atra ca vyazvasan|


yuSmAnAhaM yathArthataraM vadAmi yO janO mama vAkyaM zrutvA matprErakE vizvasiti sOnantAyuH prApnOti kadApi daNPabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnOti|


Atmaiva jIvanadAyakaH vapu rniSphalaM yuSmabhyamahaM yAni vacAMsi kathayAmi tAnyAtmA jIvananjca|


tataH zimOn pitaraH pratyavOcat hE prabhO kasyAbhyarNaM gamiSyAmaH?


sa saparivArO bhakta IzvaraparAyaNazcAsIt; lOkEbhyO bahUni dAnAdIni datvA nirantaram IzvarE prArthayAnjcakrE|


tasmAt pitarO'varuhya karNIliyaprEritalOkAnAM nikaTamAgatya kathitavAn pazyata yUyaM yaM mRgayadhvE sa janOhaM, yUyaM kinnimittam AgatAH?


tadA karNIliyaH kathitavAn, adya catvAri dinAni jAtAni EtAvadvElAM yAvad aham anAhAra Asan tatastRtIyapraharE sati gRhE prArthanasamayE tEjOmayavastrabhRd EkO janO mama samakSaM tiSThan EtAM kathAm akathayat,


iti kAraNAt tatkSaNAt tava nikaTE lOkAn prESitavAn, tvamAgatavAn iti bhadraM kRtavAn| IzvarO yAnyAkhyAnAni kathayitum Adizat tAni zrOtuM vayaM sarvvE sAmpratam Izvarasya sAkSAd upasthitAH smaH|


tatastava tvadIyaparivArANAnjca yEna paritrANaM bhaviSyati tat sa upadEkSyati|


tannagaranivAsinAM sarvvESAM yihUdIyAnAM mAnyO vyavasthAnusArENa bhaktazca hanAnIyanAmA mAnava EkO


dhArmmikANAm adhArmmikANAnjca pramItalOkAnAmEvOtthAnaM bhaviSyatIti kathAmimE svIkurvvanti tathAhamapi tasmin IzvarE pratyAzAM karOmi;


atO hE bhrAtRgaNa vayam EtatkarmmaNO bhAraM yEbhyO dAtuM zaknuma EtAdRzAn sukhyAtyApannAn pavitrENAtmanA jnjAnEna ca pUrNAn sapprajanAn yUyaM svESAM madhyE manOnItAn kuruta,


yataH pratyayasya samaparimANam IzvaradattaM puNyaM tatsusaMvAdE prakAzatE| tadadhi dharmmapustakEpi likhitamidaM "puNyavAn janO vizvAsEna jIviSyati"|


sarvvanjcaitad Izvarasya karmma yatO yIzukhrISTEna sa EvAsmAn svEna sArddhaM saMhitavAn sandhAnasambandhIyAM paricaryyAm asmAsu samarpitavAMzca|


yacca nindAyAM zayatAnasya jAlE ca na patEt tadarthaM tEna bahiHsthalOkAnAmapi madhyE sukhyAtiyuktEna bhavitavyaM|


"puNyavAn janO vizvAsEna jIviSyati kintu yadi nivarttatE tarhi mama manastasmin na tOSaM yAsyati|"


svargE likhitAnAM prathamajAtAnAm utsavaH samitizca sarvvESAM vicArAdhipatirIzvaraH siddhIkRtadhArmmikAnAm AtmAnO


yuSmAkaM saralabhAvaM prabOdhayitum ahaM dvitIyam idaM patraM likhAmi|


dImItriyasya pakSE sarvvaiH sAkSyam adAyi vizESataH satyamatEnApi, vayamapi tatpakSE sAkSyaM dadmaH, asmAkanjca sAkSyaM satyamEvEti yUyaM jAnItha|


sO 'pIzvarasya krOdhapAtrE sthitam amizritaM madat arthata Izvarasya krOdhamadaM pAsyati pavitradUtAnAM mESazAvakasya ca sAkSAd vahnigandhakayO ryAtanAM lapsyatE ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्