Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 1:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yOhan jalE majjitAvAn kintvalpadinamadhyE yUyaM pavitra Atmani majjitA bhaviSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 योहन् जले मज्जितावान् किन्त्वल्पदिनमध्ये यूयं पवित्र आत्मनि मज्जिता भविष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যোহন্ জলে মজ্জিতাৱান্ কিন্ত্ৱল্পদিনমধ্যে যূযং পৱিত্ৰ আত্মনি মজ্জিতা ভৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যোহন্ জলে মজ্জিতাৱান্ কিন্ত্ৱল্পদিনমধ্যে যূযং পৱিত্র আত্মনি মজ্জিতা ভৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယောဟန် ဇလေ မဇ္ဇိတာဝါန် ကိန္တွလ္ပဒိနမဓျေ ယူယံ ပဝိတြ အာတ္မနိ မဇ္ဇိတာ ဘဝိၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 યોહન્ જલે મજ્જિતાવાન્ કિન્ત્વલ્પદિનમધ્યે યૂયં પવિત્ર આત્મનિ મજ્જિતા ભવિષ્યથ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 1:5
16 अन्तरसन्दर्भाः  

aparam ahaM manaHparAvarttanasUcakEna majjanEna yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattOpi mahAn, ahaM tadIyOpAnahau vOPhumapi nahi yOgyOsmi, sa yuSmAn vahnirUpE pavitra Atmani saMmajjayiSyati|


svIyaM svIyaM duritam aggIkRtya tasyAM yarddani tEna majjitA babhUvuH|


ahaM yuSmAn jalE majjitavAn kintu sa pavitra AtmAni saMmajjayiSyati|


tadA yOhan sarvvAn vyAjahAra, jalE'haM yuSmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mOcayitumapi na yOgyOsmi tAdRza EkO mattO gurutaraH pumAn Eti, sa yuSmAn vahnirUpE pavitra Atmani majjayiSyati|


tatO yOhan pratyavOcat, tOyE'haM majjayAmIti satyaM kintu yaM yUyaM na jAnItha tAdRza EkO janO yuSmAkaM madhya upatiSThati|


aparaM nAhamEnaM pratyabhijnjAtavAn kintu isrAyEllOkA EnaM yathA paricinvanti tadabhiprAyENAhaM jalE majjayitumAgaccham|


nAhamEnaM pratyabhijnjAtavAn iti satyaM kintu yO jalE majjayituM mAM prairayat sa EvEmAM kathAmakathayat yasyOparyyAtmAnam avatarantam avatiSThantanjca drakSayasi saEva pavitrE Atmani majjayiSyati|


tataH pitarENa sArddham AgatAstvakchEdinO vizvAsinO lOkA anyadEzIyEbhyaH pavitra Atmani dattE sati


tadA paula uktavAn itaH paraM ya upasthAsyati tasmin arthata yIzukhrISTE vizvasitavyamityuktvA yOhan manaHparivarttanasUcakEna majjanEna jalE lOkAn amajjayat|


yatO hEtO ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvvE majjanEnaikEnAtmanaikadEhIkRtAH sarvvE caikAtmabhuktA abhavAma|


vayam AtmakRtEbhyO dharmmakarmmabhyastannahi kintu tasya kRpAtaH punarjanmarUpENa prakSAlanEna pravitrasyAtmanO nUtanIkaraNEna ca tasmAt paritrANAM prAptAH


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्