Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




3 योहन 1:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 acirENa tvAM drakSyAmIti mama pratyAzAstE tadAvAM sammukhIbhUya parasparaM sambhASiSyAvahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अचिरेण त्वां द्रक्ष्यामीति मम प्रत्याशास्ते तदावां सम्मुखीभूय परस्परं सम्भाषिष्यावहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অচিৰেণ ৎৱাং দ্ৰক্ষ্যামীতি মম প্ৰত্যাশাস্তে তদাৱাং সম্মুখীভূয পৰস্পৰং সম্ভাষিষ্যাৱহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অচিরেণ ৎৱাং দ্রক্ষ্যামীতি মম প্রত্যাশাস্তে তদাৱাং সম্মুখীভূয পরস্পরং সম্ভাষিষ্যাৱহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အစိရေဏ တွာံ ဒြက္ၐျာမီတိ မမ ပြတျာၑာသ္တေ တဒါဝါံ သမ္မုခီဘူယ ပရသ္ပရံ သမ္ဘာၐိၐျာဝဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 અચિરેણ ત્વાં દ્રક્ષ્યામીતિ મમ પ્રત્યાશાસ્તે તદાવાં સમ્મુખીભૂય પરસ્પરં સમ્ભાષિષ્યાવહે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




3 योहन 1:14
10 अन्तरसन्दर्भाः  

dauvArikastasmai dvAraM mOcayati mESagaNazca tasya vAkyaM zRNOti sa nijAn mESAn svasvanAmnAhUya bahiH kRtvA nayati|


tataH paraM saptAhasya prathamadinasya sandhyAsamayE ziSyA Ekatra militvA yihUdIyEbhyO bhiyA dvAraruddham akurvvan, Etasmin kAlE yIzustESAM madhyasthAnE tiSThan akathayad yuSmAkaM kalyANaM bhUyAt|


yIzuH punaravadad yuSmAkaM kalyANaM bhUyAt pitA yathA mAM praiSayat tathAhamapi yuSmAn prESayAmi|


ahaM bravImi yUyam AtmikAcAraM kuruta zArIrikAbhilASaM mA pUrayata|


aparam IzvaraH prabhu ryIzukhrISTazca sarvvEbhyO bhrAtRbhyaH zAntiM vizvAsasahitaM prEma ca dEyAt|


yUyaM prEmacumbanEna parasparaM namaskuruta| yIzukhrISTAzritAnAM yuSmAkaM sarvvESAM zAnti rbhUyAt| AmEn|


yuSmAn prati mayA bahUni lEkhitavyAni kintu patramasIbhyAM tat karttuM nEcchAmi, yatO 'smAkam AnandO yathA sampUrNO bhaviSyati tathA yuSmatsamIpamupasthAyAhaM sammukhIbhUya yuSmAbhiH sambhASiSya iti pratyAzA mamAstE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्