Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




3 योहन 1:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 prAcInO 'haM satyamatAd yasmin prIyE taM priyatamaM gAyaM prati patraM likhAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 प्राचीनो ऽहं सत्यमताद् यस्मिन् प्रीये तं प्रियतमं गायं प्रति पत्रं लिखामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 প্ৰাচীনো ঽহং সত্যমতাদ্ যস্মিন্ প্ৰীযে তং প্ৰিযতমং গাযং প্ৰতি পত্ৰং লিখামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 প্রাচীনো ঽহং সত্যমতাদ্ যস্মিন্ প্রীযে তং প্রিযতমং গাযং প্রতি পত্রং লিখামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ပြာစီနော 'ဟံ သတျမတာဒ် ယသ္မိန် ပြီယေ တံ ပြိယတမံ ဂါယံ ပြတိ ပတြံ လိခါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 પ્રાચીનો ઽહં સત્યમતાદ્ યસ્મિન્ પ્રીયે તં પ્રિયતમં ગાયં પ્રતિ પત્રં લિખામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




3 योहन 1:1
9 अन्तरसन्दर्भाः  

barNabbAzaulayO rdvArA prAcInalOkAnAM samIpaM tat prESitavantaH|


tataH sarvvanagaraM kalahEna paripUrNamabhavat, tataH paraM tE mAkidanIyagAyAristArkhanAmAnau paulasya dvau sahacarau dhRtvaikacittA raggabhUmiM javEna dhAvitavantaH|


birayAnagarIyasOpAtraH thiSalanIkIyAristArkhasikundau darbbOnagarIyagAyatImathiyau AziyAdEzIyatukhikatraphimau ca tEna sArddhaM AziyAdEzaM yAvad gatavantaH|


tathA kRtsnadharmmasamAjasya mama cAtithyakArI gAyO yuSmAn namaskarOti| aparam Etannagarasya dhanarakSaka irAstaH kkArttanAmakazcaikO bhrAtA tAvapi yuSmAn namaskurutaH|


kriSpagAyau vinA yuSmAkaM madhyE'nyaH kO'pi mayA na majjita iti hEtOraham IzvaraM dhanyaM vadAmi|


khrISTasya klEzAnAM sAkSI prakAziSyamANasya pratApasyAMzI prAcInazcAhaM yuSmAkaM prAcInAn vinIyEdaM vadAmi|


hE mama priyabAlakAH, vAkyEna jihvayA vAsmAbhiH prEma na karttavyaM kintu kAryyENa satyatayA caiva|


hE priya, tavAtmA yAdRk zubhAnvitastAdRk sarvvaviSayE tava zubhaM svAsthyanjca bhUyAt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्