Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 2:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tathA kRtE yadIzvaraH satyamatasya jnjAnArthaM tEbhyO manaHparivarttanarUpaM varaM dadyAt,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तथा कृते यदीश्वरः सत्यमतस्य ज्ञानार्थं तेभ्यो मनःपरिवर्त्तनरूपं वरं दद्यात्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তথা কৃতে যদীশ্ৱৰঃ সত্যমতস্য জ্ঞানাৰ্থং তেভ্যো মনঃপৰিৱৰ্ত্তনৰূপং ৱৰং দদ্যাৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তথা কৃতে যদীশ্ৱরঃ সত্যমতস্য জ্ঞানার্থং তেভ্যো মনঃপরিৱর্ত্তনরূপং ৱরং দদ্যাৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တထာ ကၖတေ ယဒီၑွရး သတျမတသျ ဇ္ဉာနာရ္ထံ တေဘျော မနးပရိဝရ္တ္တနရူပံ ဝရံ ဒဒျာတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 તથા કૃતે યદીશ્વરઃ સત્યમતસ્ય જ્ઞાનાર્થં તેભ્યો મનઃપરિવર્ત્તનરૂપં વરં દદ્યાત્,

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 2:25
30 अन्तरसन्दर्भाः  

ahaM kSamaNazIlO namramanAzca, tasmAt mama yugaM svESAmupari dhArayata mattaH zikSadhvanjca, tEna yUyaM svE svE manasi vizrAmaM lapsyadhbE|


yatO yuSmAkaM samIpaM yOhani dharmmapathEnAgatE yUyaM taM na pratItha, kintu caNPAlA gaNikAzca taM pratyAyan, tad vilOkyApi yUyaM pratyEtuM nAkhidyadhvaM|


kAlaH sampUrNa IzvararAjyanjca samIpamAgataM; atOhEtO ryUyaM manAMsi vyAvarttayadhvaM susaMvAdE ca vizvAsita|


mAnuSAdahaM sAkSyaM nOpEkSE tathApi yUyaM yathA paritrayadhvE tadartham idaM vAkyaM vadAmi|


kathAmEtAM zruvA tE kSAntA Izvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IzvarOnyadEzIyalOkEbhyOpi manaHparivarttanarUpaM dAnam adAt|


tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|


yihUdIyAnAm anyadEzIyalOkAnAnjca samIpa EtAdRzaM sAkSyaM dadAmi|


iti zrutvA tE pratyUSE mandira upasthAya upadiSTavantaH| tadA sahacaragaNEna sahitO mahAyAjaka Agatya mantrigaNam isrAyElvaMzasya sarvvAn rAjasabhAsadaH sabhAsthAn kRtvA kArAyAstAn ApayituM padAtigaNaM prEritavAn|


isrAyElvaMzAnAM manaHparivarttanaM pApakSamAnjca karttuM rAjAnaM paritrAtAranjca kRtvA svadakSiNapArzvE tasyAnnatim akarOt|


ata EtatpApahEtOH khEdAnvitaH san kEnApi prakArENa tava manasa EtasyAH kukalpanAyAH kSamA bhavati, Etadartham IzvarE prArthanAM kuru;


hE bhrAtaraH, yuSmAkaM kazcid yadi kasmiMzcit pApE patati tarhyAtmikabhAvayuktai ryuSmAbhistitikSAbhAvaM vidhAya sa punarutthApyatAM yUyamapi yathA tAdRkparIkSAyAM na patatha tathA sAvadhAnA bhavata|


sa sarvvESAM mAnavAnAM paritrANaM satyajnjAnaprAptinjcEcchati|


hE Izvarasya lOka tvam EtEbhyaH palAyya dharmma Izvarabhakti rvizvAsaH prEma sahiSNutA kSAntizcaitAnyAcara|


nityaM zikSantE kintu satyamatasya tattvajnjAnaM prAptuM kadAcit na zaknuvanti tA dAsIvad vazIkurvvatE ca tE tAdRzA lOkAH|


anantajIvanasyAzAtO jAtAyA IzvarabhaktE ryOgyasya satyamatasya yat tatvajnjAnaM yazca vizvAsa IzvarasyAbhirucitalOkai rlabhyatE tadarthaM


kamapi na nindEyu rnivvirOdhinaH kSAntAzca bhavEyuH sarvvAn prati ca pUrNaM mRdutvaM prakAzayEyuzcEti tAn Adiza|


yat kinjcid uttamaM dAnaM pUrNO varazca tat sarvvam UrddhvAd arthatO yasmin dazAntaraM parivarttanajAtacchAyA vA nAsti tasmAd dIptyAkarAt pituravarOhati|


manObhiH kintu manyadhvaM pavitraM prabhumIzvaraM| aparanjca yuSmAkam AntarikapratyAzAyAstattvaM yaH kazcit pRcchati tasmai zAntibhItibhyAm uttaraM dAtuM sadA susajjA bhavata|


kazcid yadi svabhrAtaram amRtyujanakaM pApaM kurvvantaM pazyati tarhi sa prArthanAM karOtu tEnEzvarastasmai jIvanaM dAsyati, arthatO mRtyujanakaM pApaM yEna nAkAritasmai| kintu mRtyujanakam EkaM pApam AstE tadadhi tEna prArthanA kriyatAmityahaM na vadAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्