Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 तीमुथियु 1:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tAta IzvarO'smAkaM prabhu ryIzukhrISTazca tvayi prasAdaM dayAM zAntinjca kriyAstAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तात ईश्वरोऽस्माकं प्रभु र्यीशुख्रीष्टश्च त्वयि प्रसादं दयां शान्तिञ्च क्रियास्तां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তাত ঈশ্ৱৰোঽস্মাকং প্ৰভু ৰ্যীশুখ্ৰীষ্টশ্চ ৎৱযি প্ৰসাদং দযাং শান্তিঞ্চ ক্ৰিযাস্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তাত ঈশ্ৱরোঽস্মাকং প্রভু র্যীশুখ্রীষ্টশ্চ ৎৱযি প্রসাদং দযাং শান্তিঞ্চ ক্রিযাস্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တာတ ဤၑွရော'သ္မာကံ ပြဘု ရျီၑုခြီၐ္ဋၑ္စ တွယိ ပြသာဒံ ဒယာံ ၑာန္တိဉ္စ ကြိယာသ္တာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 તાત ઈશ્વરોઽસ્માકં પ્રભુ ર્યીશુખ્રીષ્ટશ્ચ ત્વયિ પ્રસાદં દયાં શાન્તિઞ્ચ ક્રિયાસ્તાં|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 tAta Izvaro'smAkaM prabhu ryIzukhrISTazca tvayi prasAdaM dayAM zAntiJca kriyAstAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 1:2
10 अन्तरसन्दर्भाः  

paulO darbbIlustrAnagarayOrupasthitObhavat tatra tImathiyanAmA ziSya Eka AsIt; sa vizvAsinyA yihUdIyAyA yOSitO garbbhajAtaH kintu tasya pitAnyadEzIyalOkaH|


tAtEnAsmAkam IzvarENa prabhuNA yIzukhrISTEna ca yuSmabhyam anugrahaH zAntizca pradIyEtAM|


hE priyabandhavaH, kasmaicid apakArasya samucitaM daNPaM svayaM na daddhvaM, kintvIzvarIyakrOdhAya sthAnaM datta yatO likhitamAstE paramEzvaraH kathayati, dAnaM phalasya matkarmma sUcitaM pradadAmyahaM|


ityarthaM sarvvESu dharmmasamAjESu sarvvatra khrISTadharmmayOgyA yE vidhayO mayOpadizyantE tAn yO yuSmAn smArayiSyatyEvambhUtaM prabhOH kRtE priyaM vizvAsinanjca madIyatanayaM tImathiyaM yuSmAkaM samIpaM prESitavAnahaM|


hE madIyAnandamukuTasvarUpAH priyatamA abhISTatamA bhrAtaraH, hE mama snEhapAtrAH, yUyam itthaM pabhau sthirAstiSThata|


asmAkaM tAta IzvarO'smAkaM prabhu ryIzukhrISTazca tvayi anugrahaM dayAM zAntinjca kuryyAstAM|


hE mama putra, khrISTayIzutO yO'nugrahastasya balEna tvaM balavAn bhava|


mama trAturIzvarasyAjnjayA ca tasya ghOSaNaM mayi samarpitam abhUt| asmAkaM tAta IzvaraH paritrAtA prabhu ryIzukhrISTazca tubhyam anugrahaM dayAM zAntinjca vitaratu|


paramasukhasyAzAm arthatO 'smAkaM mahata Izvarasya trANakarttu ryIzukhrISTasya prabhAvasyOdayaM pratIkSAmahE|


mama santAnAH satyamatamAcarantItivArttAtO mama ya AnandO jAyatE tatO mahattarO nAsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्