Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 1:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 atO vicAradinE sa yathA prabhOH kRpAbhAjanaM bhavEt tAdRzaM varaM prabhustasmai dEyAt| iphiSanagarE'pi sa kati prakArai rmAm upakRtavAn tat tvaM samyag vEtsi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अतो विचारदिने स यथा प्रभोः कृपाभाजनं भवेत् तादृशं वरं प्रभुस्तस्मै देयात्। इफिषनगरेऽपि स कति प्रकारै र्माम् उपकृतवान् तत् त्वं सम्यग् वेत्सि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অতো ৱিচাৰদিনে স যথা প্ৰভোঃ কৃপাভাজনং ভৱেৎ তাদৃশং ৱৰং প্ৰভুস্তস্মৈ দেযাৎ| ইফিষনগৰেঽপি স কতি প্ৰকাৰৈ ৰ্মাম্ উপকৃতৱান্ তৎ ৎৱং সম্যগ্ ৱেৎসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অতো ৱিচারদিনে স যথা প্রভোঃ কৃপাভাজনং ভৱেৎ তাদৃশং ৱরং প্রভুস্তস্মৈ দেযাৎ| ইফিষনগরেঽপি স কতি প্রকারৈ র্মাম্ উপকৃতৱান্ তৎ ৎৱং সম্যগ্ ৱেৎসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အတော ဝိစာရဒိနေ သ ယထာ ပြဘေား ကၖပါဘာဇနံ ဘဝေတ် တာဒၖၑံ ဝရံ ပြဘုသ္တသ္မဲ ဒေယာတ်၊ ဣဖိၐနဂရေ'ပိ သ ကတိ ပြကာရဲ ရ္မာမ် ဥပကၖတဝါန် တတ် တွံ သမျဂ် ဝေတ္သိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 અતો વિચારદિને સ યથા પ્રભોઃ કૃપાભાજનં ભવેત્ તાદૃશં વરં પ્રભુસ્તસ્મૈ દેયાત્| ઇફિષનગરેઽપિ સ કતિ પ્રકારૈ ર્મામ્ ઉપકૃતવાન્ તત્ ત્વં સમ્યગ્ વેત્સિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 1:18
26 अन्तरसन्दर्भाः  

tamEva saphalaM karttaM tathA zatrugaNasya ca| RृtIyAkAriNazcaiva karEbhyO rakSaNAya naH|


UrdvvAt sUryyamudAyyaivAsmabhyaM prAdAttu darzanaM| tayAnukampayA svasya lOkAnAM pApamOcanE|


prabhRtayO yA bahvyaH striyaH duSTabhUtEbhyO rOgEbhyazca muktAH satyO nijavibhUtI rvyayitvA tamasEvanta, tAH sarvvAstEna sArddham Asan|


tata iphiSanagara upasthAya tatra tau visRjya svayaM bhajanabhvanaM pravizya yihUdIyaiH saha vicAritavAn|


yirUzAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pazcAd IzvarEcchAyAM jAtAyAM yuSmAkaM samIpaM pratyAgamiSyAmi| tataH paraM sa tai rvisRSTaH san jalapathEna iphiSanagarAt prasthitavAn|


karinthanagara ApallasaH sthitikAlE paula uttarapradEzairAgacchan iphiSanagaram upasthitavAn| tatra katipayaziSyAn sAkSat prApya tAn apRcchat,


aparam asmAkaM prabhO ryIzukhrISTasya divasE yUyaM yannirddOSA bhavEta tadarthaM saEva yAvadantaM yuSmAn susthirAn kariSyati|


tathApi nistArOtsavAt paraM panjcAzattamadinaM yAvad iphiSapuryyAM sthAsyAmi|


tarhyEkaikasya karmma prakAziSyatE yataH sa divasastat prakAzayiSyati| yatO hatOstana divasEna vahnimayEnOdEtavyaM tata Ekaikasya karmma kIdRzamEtasya parIkSA bahninA bhaviSyati|


pavitralOkAnAm upakArArthakasEvAmadhi yuSmAn prati mama likhanaM niSprayOjanaM|


yatO'smAkaM kA pratyAzA kO vAnandaH kiM vA zlAghyakirITaM? asmAkaM prabhO ryIzukhrISTasyAgamanakAlE tatsammukhasthA yUyaM kiM tanna bhaviSyatha?


mAkidaniyAdEzE mama gamanakAlE tvam iphiSanagarE tiSThan itarazikSA na grahItavyA, anantESUpAkhyAnESu vaMzAvaliSu ca yuSmAbhi rmanO na nivEzitavyam


tasmAt kAraNAt mamAyaM klEzO bhavati tEna mama lajjA na jAyatE yatO'haM yasmin vizvasitavAn tamavagatO'smi mahAdinaM yAvat mamOpanidhE rgOpanasya zaktistasya vidyata iti nizcitaM jAnAmi|


prabhuranISipharasya parivArAn prati kRpAM vidadhAtu yataH sa punaH puna rmAm ApyAyitavAn


mama zRgkhalEna na trapitvA rOmAnagarE upasthitisamayE yatnEna mAM mRgayitvA mamOddEzaM prAptavAn|


zESaM puNyamukuTaM madarthaM rakSitaM vidyatE tacca tasmin mahAdinE yathArthavicArakENa prabhunA mahyaM dAyiSyatE kEvalaM mahyam iti nahi kintu yAvantO lOkAstasyAgamanam AkAgkSantE tEbhyaH sarvvEbhyO 'pi dAyiSyatE|


yatO yuSmAbhiH pavitralOkAnAM ya upakArO 'kAri kriyatE ca tEnEzvarasya nAmnE prakAzitaM prEma zramanjca vismarttum IzvarO'nyAyakArI na bhavati|


yuSmAsu yO 'nugrahO varttatE tadviSayE ya IzvarIyavAkyaM kathitavantastE bhaviSyadvAdinastasya paritrANasyAnvESaNam anusandhAnanjca kRtavantaH|


iphiSasthasamitE rdUtaM prati tvam idaM likha; yO dakSiNakarENa sapta tArA dhArayati saptAnAM suvarNadIpavRkSANAM madhyE gamanAgamanE karOti ca tEnEdam ucyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्