Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 3:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 vinAmUlyaM kasyApyannaM nAbhuMjmahi kintu kO'pi yad asmAbhi rbhAragrastO na bhavEt tadarthaM zramENa klEzEna ca divAnizaM kAryyam akurmma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 विनामूल्यं कस्याप्यन्नं नाभुंज्महि किन्तु कोऽपि यद् अस्माभि र्भारग्रस्तो न भवेत् तदर्थं श्रमेण क्लेशेन च दिवानिशं कार्य्यम् अकुर्म्म।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ৱিনামূল্যং কস্যাপ্যন্নং নাভুংজ্মহি কিন্তু কোঽপি যদ্ অস্মাভি ৰ্ভাৰগ্ৰস্তো ন ভৱেৎ তদৰ্থং শ্ৰমেণ ক্লেশেন চ দিৱানিশং কাৰ্য্যম্ অকুৰ্ম্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ৱিনামূল্যং কস্যাপ্যন্নং নাভুংজ্মহি কিন্তু কোঽপি যদ্ অস্মাভি র্ভারগ্রস্তো ন ভৱেৎ তদর্থং শ্রমেণ ক্লেশেন চ দিৱানিশং কার্য্যম্ অকুর্ম্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဝိနာမူလျံ ကသျာပျန္နံ နာဘုံဇ္မဟိ ကိန္တု ကော'ပိ ယဒ် အသ္မာဘိ ရ္ဘာရဂြသ္တော န ဘဝေတ် တဒရ္ထံ ၑြမေဏ က္လေၑေန စ ဒိဝါနိၑံ ကာရျျမ် အကုရ္မ္မ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 વિનામૂલ્યં કસ્યાપ્યન્નં નાભુંજ્મહિ કિન્તુ કોઽપિ યદ્ અસ્માભિ ર્ભારગ્રસ્તો ન ભવેત્ તદર્થં શ્રમેણ ક્લેશેન ચ દિવાનિશં કાર્ય્યમ્ અકુર્મ્મ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 3:8
14 अन्तरसन्दर्भाः  

tau dUSyanirmmANajIvinau, tasmAt parasparam EkavRttikatvAt sa tAbhyAM saha uSitvA tat karmmAkarOt|


kintu mama matsahacaralOkAnAnjcAvazyakavyayAya madIyamidaM karadvayam azrAmyad Etad yUyaM jAnItha|


karmmaNi svakarAn vyApArayantazca duHkhaiH kAlaM yApayAmaH| garhitairasmAbhirAzIH kathyatE dUrIkRtaiH sahyatE ninditaiH prasAdyatE|


parizramaklEzAbhyAM vAraM vAraM jAgaraNEna kSudhAtRSNAbhyAM bahuvAraM nirAhArENa zItanagnatAbhyAnjcAhaM kAlaM yApitavAn|


yadA ca yuSmanmadhyE'va'rttE tadA mamArthAbhAvE jAtE yuSmAkaM kO'pi mayA na pIPitaH; yatO mama sO'rthAbhAvO mAkidaniyAdEzAd Agatai bhrAtRbhi nyavAryyata, itthamahaM kkApi viSayE yathA yuSmAsu bhArO na bhavAmi tathA mayAtmarakSA kRtA karttavyA ca|


cOraH punazcairyyaM na karOtu kintu dInAya dAnE sAmarthyaM yajjAyatE tadarthaM svakarAbhyAM sadvRttyA parizramaM karOtu|


hE bhrAtaraH, asmAkaM zramaH klEेzazca yuSmAbhiH smaryyatE yuSmAkaM kO'pi yad bhAragrastO na bhavEt tadarthaM vayaM divAnizaM parizrAmyantO yuSmanmadhya Izvarasya susaMvAdamaghOSayAma|


aparaM yE bahiHsthitAstESAM dRSTigOcarE yuSmAkam AcaraNaM yat manOramyaM bhavEt kasyApi vastunazcAbhAvO yuSmAkaM yanna bhavEt,


tAdRzAn lOkAn asmataprabhO ryIzukhrISTasya nAmnA vayam idam AdizAma AjnjApayAmazca, tE zAntabhAvEna kAryyaM kurvvantaH svakIyamannaM bhunjjatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्