Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 3:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 Izvarasya prEmni khrISTasya sahiSNutAyAnjca prabhuH svayaM yuSmAkam antaHkaraNAni vinayatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ईश्वरस्य प्रेम्नि ख्रीष्टस्य सहिष्णुतायाञ्च प्रभुः स्वयं युष्माकम् अन्तःकरणानि विनयतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ঈশ্ৱৰস্য প্ৰেম্নি খ্ৰীষ্টস্য সহিষ্ণুতাযাঞ্চ প্ৰভুঃ স্ৱযং যুষ্মাকম্ অন্তঃকৰণানি ৱিনযতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ঈশ্ৱরস্য প্রেম্নি খ্রীষ্টস্য সহিষ্ণুতাযাঞ্চ প্রভুঃ স্ৱযং যুষ্মাকম্ অন্তঃকরণানি ৱিনযতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဤၑွရသျ ပြေမ္နိ ခြီၐ္ဋသျ သဟိၐ္ဏုတာယာဉ္စ ပြဘုး သွယံ ယုၐ္မာကမ် အန္တးကရဏာနိ ဝိနယတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 ઈશ્વરસ્ય પ્રેમ્નિ ખ્રીષ્ટસ્ય સહિષ્ણુતાયાઞ્ચ પ્રભુઃ સ્વયં યુષ્માકમ્ અન્તઃકરણાનિ વિનયતુ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 3:5
33 अन्तरसन्दर्भाः  

pratyAzAtO vrIPitatvaM na jAyatE, yasmAd asmabhyaM dattEna pavitrENAtmanAsmAkam antaHkaraNAnIzvarasya prEmavAriNA siktAni|


yad apratyakSaM tasya pratyAzAM yadi vayaM kurvvImahi tarhi dhairyyam avalambya pratIkSAmahE|


aparam IzvarIyanirUpaNAnusArENAhUtAH santO yE tasmin prIyantE sarvvANi militvA tESAM maggalaM sAdhayanti, Etad vayaM jAnImaH|


kinjca prEmAnandaH zAntizcirasahiSNutA hitaiSitA bhadratvaM vizvAsyatA titikSA


mRtagaNamadhyAcca tEnOtthApitasya putrasyArthata AgAmikrOdhAd asmAkaM nistArayitu ryIzOH svargAd AgamanaM pratIkSitum Arabhadhvam Etat sarvvaM tE lOkAH svayam asmAn jnjApayanti|


asmAkaM tAtasyEzvarasya sAkSAt prabhau yIzukhrISTE yuSmAkaM vizvAsEna yat kAryyaM prEmnA yaH parizramaH pratyAzayA ca yA titikSA jAyatE


asmAkaM tAtEnEzvarENa prabhunA yIzukhrISTEna ca yuSmatsamIpagamanAyAsmAkaM panthA sugamaH kriyatAM|


zESaM puNyamukuTaM madarthaM rakSitaM vidyatE tacca tasmin mahAdinE yathArthavicArakENa prabhunA mahyaM dAyiSyatE kEvalaM mahyam iti nahi kintu yAvantO lOkAstasyAgamanam AkAgkSantE tEbhyaH sarvvEbhyO 'pi dAyiSyatE|


paramasukhasyAzAm arthatO 'smAkaM mahata Izvarasya trANakarttu ryIzukhrISTasya prabhAvasyOdayaM pratIkSAmahE|


tadvat khrISTO'pi bahUnAM pApavahanArthaM balirUpENaikakRtva utsasRjE, aparaM dvitIyavAraM pApAd bhinnaH san yE taM pratIkSantE tESAM paritrANArthaM darzanaM dAsyati|


hE mama priyabhrAtaraH, zRNuta, saMsArE yE daridrAstAn IzvarO vizvAsEna dhaninaH svaprEmakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridrO yuSmAbhiravajnjAyatE|


asmAkaM vinimayEna khrISTaH zarIrasambandhE daNPaM bhuktavAn atO hEtOH zarIrasambandhE yO daNPaM bhuktavAn sa pApAt mukta


tasyEzvaradinasyAgamanaM pratIkSamANairAkAgkSamANaizca yUSmAbhi rdharmmAcArEzvarabhaktibhyAM kIdRzai rlOkai rbhavitavyaM?


asmAsu sa prathamaM prItavAn iti kAraNAd vayaM tasmin prIyAmahE|


yuSmAkaM bhrAtA yIzukhrISTasya klEzarAjyatitikSANAM sahabhAgI cAhaM yOhan Izvarasya vAkyahEtO ryIzukhrISTasya sAkSyahEtOzca pAtmanAmaka upadvIpa AsaM|


yO janO 'parAn vandIkRtya nayati sa svayaM vandIbhUya sthAnAntaraM gamiSyati, yazca khaggEna hanti sa svayaM khaggEna ghAniSyatE| atra pavitralOkAnAM sahiSNutayA vizvAsEna ca prakAzitavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्