Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 3:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 kintu prabhu rvizvAsyaH sa Eva yuSmAn sthirIkariSyati duSTasya karAd uddhariSyati ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 किन्तु प्रभु र्विश्वास्यः स एव युष्मान् स्थिरीकरिष्यति दुष्टस्य कराद् उद्धरिष्यति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 কিন্তু প্ৰভু ৰ্ৱিশ্ৱাস্যঃ স এৱ যুষ্মান্ স্থিৰীকৰিষ্যতি দুষ্টস্য কৰাদ্ উদ্ধৰিষ্যতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 কিন্তু প্রভু র্ৱিশ্ৱাস্যঃ স এৱ যুষ্মান্ স্থিরীকরিষ্যতি দুষ্টস্য করাদ্ উদ্ধরিষ্যতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ကိန္တု ပြဘု ရွိၑွာသျး သ ဧဝ ယုၐ္မာန် သ္ထိရီကရိၐျတိ ဒုၐ္ဋသျ ကရာဒ် ဥဒ္ဓရိၐျတိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 કિન્તુ પ્રભુ ર્વિશ્વાસ્યઃ સ એવ યુષ્માન્ સ્થિરીકરિષ્યતિ દુષ્ટસ્ય કરાદ્ ઉદ્ધરિષ્યતિ ચ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 3:3
16 अन्तरसन्दर्भाः  

aparaM yUyaM saMlApasamayE kEvalaM bhavatIti na bhavatIti ca vadata yata itO'dhikaM yat tat pApAtmanO jAyatE|


asmAn parIkSAM mAnaya, kintu pApAtmanO rakSa; rAjatvaM gauravaM parAkramaH EtE sarvvE sarvvadA tava; tathAstu|


yathA vayaM sarvvAn aparAdhinaH kSamAmahE tathA tvamapi pApAnyasmAkaM kSamasva| asmAn parIkSAM mAnaya kintu pApAtmanO rakSa|


tvaM jagatastAn gRhANEti na prArthayE kintvazubhAd rakSEti prArthayEham|


ya IzvaraH svaputrasyAsmatprabhO ryIzukhrISTasyAMzinaH karttuM yuSmAn AhUtavAn sa vizvasanIyaH|


mAnuSikaparIkSAtiriktA kApi parIkSA yuSmAn nAkrAmat, Izvarazca vizvAsyaH sO'tizaktyAM parIkSAyAM patanAt yuSmAn rakSiSyati, parIkSA ca yad yuSmAbhiH sOPhuM zakyatE tadarthaM tayA saha nistArasya panthAnaM nirUpayiSyati|


sa svayaM yuSmAkam antaHkaraNAni sAntvayatu sarvvasmin sadvAkyE satkarmmaNi ca susthirIkarOtu ca|


aparaM sarvvasmAd duSkarmmataH prabhu rmAm uddhariSyati nijasvargIyarAjyaM nEtuM mAM tArayiSyati ca| tasya dhanyavAdaH sadAkAlaM bhUyAt| AmEn|


kSaNikaduHkhabhOgAt param asmabhyaM khrISTEna yIzunA svakIyAnantagauravadAnArthaM yO'smAn AhUtavAn sa sarvvAnugrAhIzvaraH svayaM yuSmAn siddhAn sthirAn sabalAn nizcalAMzca karOtu|


prabhu rbhaktAn parIkSAd uddharttuM vicAradinanjca yAvad daNPyAmAnAn adhArmmikAn rOddhuM pArayati,


aparanjca yuSmAn skhalanAd rakSitum ullAsEna svIyatEjasaH sAkSAt nirddOSAn sthApayitunjca samarthO


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्