Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 3:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yadi ca kazcidEtatpatrE likhitAm asmAkam AjnjAM na gRhlAti tarhi yUyaM taM mAnuSaM lakSayata tasya saMsargaM tyajata ca tEna sa trapiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यदि च कश्चिदेतत्पत्रे लिखिताम् अस्माकम् आज्ञां न गृह्लाति तर्हि यूयं तं मानुषं लक्षयत तस्य संसर्गं त्यजत च तेन स त्रपिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যদি চ কশ্চিদেতৎপত্ৰে লিখিতাম্ অস্মাকম্ আজ্ঞাং ন গৃহ্লাতি তৰ্হি যূযং তং মানুষং লক্ষযত তস্য সংসৰ্গং ত্যজত চ তেন স ত্ৰপিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যদি চ কশ্চিদেতৎপত্রে লিখিতাম্ অস্মাকম্ আজ্ঞাং ন গৃহ্লাতি তর্হি যূযং তং মানুষং লক্ষযত তস্য সংসর্গং ত্যজত চ তেন স ত্রপিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယဒိ စ ကၑ္စိဒေတတ္ပတြေ လိခိတာမ် အသ္မာကမ် အာဇ္ဉာံ န ဂၖဟ္လာတိ တရှိ ယူယံ တံ မာနုၐံ လက္ၐယတ တသျ သံသရ္ဂံ တျဇတ စ တေန သ တြပိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 યદિ ચ કશ્ચિદેતત્પત્રે લિખિતામ્ અસ્માકમ્ આજ્ઞાં ન ગૃહ્લાતિ તર્હિ યૂયં તં માનુષં લક્ષયત તસ્ય સંસર્ગં ત્યજત ચ તેન સ ત્રપિષ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 3:14
29 अन्तरसन्दर्भाः  

tEna sa yadi tayO rvAkyaM na mAnyatE, tarhi samAjaM tajjnjApaya, kintu yadi samAjasyApi vAkyaM na mAnyatE,tarhi sa tava samIpE dEvapUjaka_iva caNPAla_iva ca bhaviSyati|


hE bhrAtarO yuSmAn vinayE'haM yuSmAbhi ryA zikSA labdhA tAm atikramya yE vicchEdAn vighnAMzca kurvvanti tAn nizcinuta tESAM saggaM varjayata ca|


yuSmAn trapayitumahamEtAni likhAmIti nahi kintu priyAtmajAniva yuSmAn prabOdhayAmi|


kintu bhrAtRtvEna vikhyAtaH kazcijjanO yadi vyabhicArI lObhI dEvapUjakO nindakO madyapa upadrAvI vA bhavEt tarhi tAdRzEna mAnavEna saha bhOjanapAnE'pi yuSmAbhi rna karttavyE ityadhunA mayA likhitaM|


vyAbhicAriNAM saMsargO yuSmAbhi rvihAtavya iti mayA patrE likhitaM|


yuSmAkam AjnjAgrAhitvE siddhE sati sarvvasyAjnjAlagghanasya pratIkAraM karttum udyatA AsmahE ca|


yUyaM sarvvakarmmaNi mamAdEzaM gRhlItha na vEti parIkSitum ahaM yuSmAn prati likhitavAn|


yUyaM kIdRk tasyAjnjA apAlayata bhayakampAbhyAM taM gRhItavantazcaitasya smaraNAd yuSmAsu tasya snEhO bAhulyEna varttatE|


atO hE priyatamAH, yuSmAbhi ryadvat sarvvadA kriyatE tadvat kEvalE mamOpasthitikAlE tannahi kintvidAnIm anupasthitE'pi mayi bahutarayatnEnAjnjAM gRhItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|


aparaM yuSmatsannidhau patrasyAsya pAThE kRtE lAyadikEyAsthasamitAvapi tasya pAThO yathA bhavEt lAyadikEyAnjca yat patraM mayA prahitaM tad yathA yuSmAbhirapi paThyEta tathA cESTadhvaM|


atO hEtO ryaH kazcid vAkyamEtanna gRhlAti sa manuSyam avajAnAtIti nahi yEna svakIyAtmA yuSmadantarE samarpitastam Izvaram EvAvajAnAti|


hE bhrAtaraH, asmatprabhO ryIzukhrISTasya nAmnA vayaM yuSmAn idam AdizAmaH, asmattO yuSmAbhi ryA zikSalambhi tAM vihAya kazcid bhrAtA yadyavihitAcAraM karOti tarhi yUyaM tasmAt pRthag bhavata|


nirddOSanjca vAkyaM prakAzaya tEna vipakSO yuSmAkam apavAdasya kimapi chidraM na prApya trapiSyatE|


yO janO bibhitsustam EkavAraM dvirvvA prabOdhya dUrIkuru,


tavAjnjAgrAhitvE vizvasya mayA Etat likhyatE mayA yaducyatE tatO'dhikaM tvayA kAriSyata iti jAnAmi|


yUyaM svanAyakAnAm AjnjAgrAhiNO vazyAzca bhavata yatO yairupanidhiH pratidAtavyastAdRzA lOkA iva tE yuSmadIyAtmanAM rakSaNArthaM jAgrati, atastE yathA sAnandAstat kuryyu rna ca sArttasvarA atra yatadhvaM yatastESAm ArttasvarO yuSmAkam iSTajanakO na bhavEt|


yaH kazcid yuSmatsannidhimAgacchan zikSAmEnAM nAnayati sa yuSmAbhiH svavEzmani na gRhyatAM tava maggalaM bhUyAditi vAgapi tasmai na kathyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्