Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 3:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, zESE vadAmi, yUyam asmabhyamidaM prArthayadhvaM yat prabhO rvAkyaM yuSmAkaM madhyE yathA tathaivAnyatrApi pracarEt mAnyanjca bhavEt;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरः, शेषे वदामि, यूयम् अस्मभ्यमिदं प्रार्थयध्वं यत् प्रभो र्वाक्यं युष्माकं मध्ये यथा तथैवान्यत्रापि प्रचरेत् मान्यञ्च भवेत्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰঃ, শেষে ৱদামি, যূযম্ অস্মভ্যমিদং প্ৰাৰ্থযধ্ৱং যৎ প্ৰভো ৰ্ৱাক্যং যুষ্মাকং মধ্যে যথা তথৈৱান্যত্ৰাপি প্ৰচৰেৎ মান্যঞ্চ ভৱেৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরঃ, শেষে ৱদামি, যূযম্ অস্মভ্যমিদং প্রার্থযধ্ৱং যৎ প্রভো র্ৱাক্যং যুষ্মাকং মধ্যে যথা তথৈৱান্যত্রাপি প্রচরেৎ মান্যঞ্চ ভৱেৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရး, ၑေၐေ ဝဒါမိ, ယူယမ် အသ္မဘျမိဒံ ပြာရ္ထယဓွံ ယတ် ပြဘော ရွာကျံ ယုၐ္မာကံ မဓျေ ယထာ တထဲဝါနျတြာပိ ပြစရေတ် မာနျဉ္စ ဘဝေတ်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 હે ભ્રાતરઃ, શેષે વદામિ, યૂયમ્ અસ્મભ્યમિદં પ્રાર્થયધ્વં યત્ પ્રભો ર્વાક્યં યુષ્માકં મધ્યે યથા તથૈવાન્યત્રાપિ પ્રચરેત્ માન્યઞ્ચ ભવેત્;

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 3:1
22 अन्तरसन्दर्भाः  

kSEtraM pratyaparAn chEdakAn prahEtuM zasyasvAminaM prArthayadhvam|


tEbhyaH kathayAmAsa ca zasyAni bahUnIti satyaM kintu chEdakA alpE; tasmAddhEtOH zasyakSEtrE chEdakAn aparAnapi prESayituM kSEtrasvAminaM prArthayadhvaM|


tatO lOkA uccaiHkAraM pratyavadan, ESa manujaravO na hi, IzvarIyaravaH|


aparanjca Izvarasya kathA dEzaM vyApnOt vizESatO yirUzAlami nagarE ziSyANAM saMkhyA prabhUtarUpENAvarddhata yAjakAnAM madhyEpi bahavaH khrISTamatagrAhiNO'bhavan|


hE bhrAtRgaNa prabhO ryIzukhrISTasya nAmnA pavitrasyAtmAnaH prEmnA ca vinayE'haM


yasmAd atra kAryyasAdhanArthaM mamAntikE bRhad dvAraM muktaM bahavO vipakSA api vidyantE|


EtadarthamasmatkRtE prArthanayA vayaM yuSmAbhirupakarttavyAstathA kRtE bahubhi ryAcitO yO'nugrahO'smAsu varttiSyatE tatkRtE bahubhirIzvarasya dhanyavAdO'pi kAriSyatE|


hE bhrAtaraH, zESE vadAmi yUyam Anandata siddhA bhavata parasparaM prabOdhayata, EkamanasO bhavata praNayabhAvam Acarata| prEmazAntyOrAkara IzvarO yuSmAkaM sahAyO bhUyAt|


yatO'smAkaM susaMvAdaH kEvalazabdEna yuSmAn na pravizya zaktyA pavitrENAtmanA mahOtsAhEna ca yuSmAn prAvizat| vayantu yuSmAkaM kRtE yuSmanmadhyE kIdRzA abhavAma tad yuSmAbhi rjnjAyatE|


yatO yuSmattaH pratinAditayA prabhO rvANyA mAkidaniyAkhAyAdEzau vyAptau kEvalamEtannahi kintvIzvarE yuSmAkaM yO vizvAsastasya vArttA sarvvatrAzrAvi, tasmAt tatra vAkyakathanam asmAkaM niSprayOjanaM|


hE bhrAtaraH, yuSmanmadhyE 'smAkaM pravEzO niSphalO na jAta iti yUyaM svayaM jAnItha|


yasmin samayE yUyam asmAkaM mukhAd IzvarENa pratizrutaM vAkyam alabhadhvaM tasmin samayE tat mAnuSANAM vAkyaM na mattvEzvarasya vAkyaM mattvA gRhItavanta iti kAraNAd vayaM nirantaram IzvaraM dhanyaM vadAmaH, yatastad Izvarasya vAkyam iti satyaM vizvAsinAM yuSmAkaM madhyE tasya guNaH prakAzatE ca|


hE bhrAtaraH, yuSmAbhiH kIdRg AcaritavyaM IzvarAya rOcitavyanjca tadadhyasmattO yA zikSA labdhA tadanusArAt punaratizayaM yatnaH kriyatAmiti vayaM prabhuyIzunA yuSmAn vinIyAdizAmaH|


tatsusaMvAdakAraNAd ahaM duSkarmmEva bandhanadazAparyyantaM klEzaM bhunjjE kintvIzvarasya vAkyam abaddhaM tiSThati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्