Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 2:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yatO yAvantO mAnavAH satyadharmmE na vizvasyAdharmmENa tuSyanti taiH sarvvai rdaNPabhAjanai rbhavitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 यतो यावन्तो मानवाः सत्यधर्म्मे न विश्वस्याधर्म्मेण तुष्यन्ति तैः सर्व्वै र्दण्डभाजनै र्भवितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যতো যাৱন্তো মানৱাঃ সত্যধৰ্ম্মে ন ৱিশ্ৱস্যাধৰ্ম্মেণ তুষ্যন্তি তৈঃ সৰ্ৱ্ৱৈ ৰ্দণ্ডভাজনৈ ৰ্ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যতো যাৱন্তো মানৱাঃ সত্যধর্ম্মে ন ৱিশ্ৱস্যাধর্ম্মেণ তুষ্যন্তি তৈঃ সর্ৱ্ৱৈ র্দণ্ডভাজনৈ র্ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယတော ယာဝန္တော မာနဝါး သတျဓရ္မ္မေ န ဝိၑွသျာဓရ္မ္မေဏ တုၐျန္တိ တဲး သရွွဲ ရ္ဒဏ္ဍဘာဇနဲ ရ္ဘဝိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 યતો યાવન્તો માનવાઃ સત્યધર્મ્મે ન વિશ્વસ્યાધર્મ્મેણ તુષ્યન્તિ તૈઃ સર્વ્વૈ ર્દણ્ડભાજનૈ ર્ભવિતવ્યં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 2:12
21 अन्तरसन्दर्भाः  

tE tasya vAkyaM samAkarNya santuSTAH santastasmai mudrA dAtuM pratyajAnata; tasmAt sa taM tESAM karESu samarpaNAyOpAyaM mRgayAmAsa|


tatra yaH kazcid vizvasya majjitO bhavEt sa paritrAsyatE kintu yO na vizvasiSyati sa daNPayiSyatE|


yaH kazcit putrE vizvasiti sa EvAnantam paramAyuH prApnOti kintu yaH kazcit putrE na vizvasiti sa paramAyuSO darzanaM na prApnOti kintvIzvarasya kOpabhAjanaM bhUtvA tiSThati|


yE janA EtAdRzaM karmma kurvvanti taEva mRtiyOgyA Izvarasya vicAramIdRzaM jnjAtvApi ta EtAdRzaM karmma svayaM kurvvanti kEvalamiti nahi kintu tAdRzakarmmakAriSu lOkESvapi prIyantE|


aparanjca yuSmAkaM prEma kApaTyavarjitaM bhavatu yad abhadraM tad RtIyadhvaM yacca bhadraM tasmin anurajyadhvam|


aparaM yE janAH satyadharmmam agRhItvA viparItadharmmam gRhlanti tAdRzA virOdhijanAH kOpaM krOdhanjca bhOkSyantE|


yata IzvarO'smAn krOdhE na niyujyAsmAkaM prabhunA yIzukhrISTEna paritrANasyAdhikArE niyuुktavAn,


yatO hEtOstE paritrANaprAptayE satyadharmmasyAnurAgaM na gRhItavantastasmAt kAraNAd


aparanjca tE lObhAt kApaTyavAkyai ryuSmattO lAbhaM kariSyantE kintu tESAM purAtanadaNPAjnjA na vilambatE tESAM vinAzazca na nidrAti|


hE priya, tvayA duSkarmma nAnukriyatAM kintu satkarmmaiva| yaH satkarmmAcArI sa IzvarAt jAtaH, yO duSkarmmAcArI sa IzvaraM na dRSTavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्