Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 3:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 vadiSyanti prabhOrAgamanasya pratijnjA kutra? yataH pitRlOkAnAM mahAnidrAgamanAt paraM sarvvANi sRSTErArambhakAlE yathA tathaivAvatiSThantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 वदिष्यन्ति प्रभोरागमनस्य प्रतिज्ञा कुत्र? यतः पितृलोकानां महानिद्रागमनात् परं सर्व्वाणि सृष्टेरारम्भकाले यथा तथैवावतिष्ठन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ৱদিষ্যন্তি প্ৰভোৰাগমনস্য প্ৰতিজ্ঞা কুত্ৰ? যতঃ পিতৃলোকানাং মহানিদ্ৰাগমনাৎ পৰং সৰ্ৱ্ৱাণি সৃষ্টেৰাৰম্ভকালে যথা তথৈৱাৱতিষ্ঠন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ৱদিষ্যন্তি প্রভোরাগমনস্য প্রতিজ্ঞা কুত্র? যতঃ পিতৃলোকানাং মহানিদ্রাগমনাৎ পরং সর্ৱ্ৱাণি সৃষ্টেরারম্ভকালে যথা তথৈৱাৱতিষ্ঠন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဝဒိၐျန္တိ ပြဘောရာဂမနသျ ပြတိဇ္ဉာ ကုတြ? ယတး ပိတၖလောကာနာံ မဟာနိဒြာဂမနာတ် ပရံ သရွွာဏိ သၖၐ္ဋေရာရမ္ဘကာလေ ယထာ တထဲဝါဝတိၐ္ဌန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 વદિષ્યન્તિ પ્રભોરાગમનસ્ય પ્રતિજ્ઞા કુત્ર? યતઃ પિતૃલોકાનાં મહાનિદ્રાગમનાત્ પરં સર્વ્વાણિ સૃષ્ટેરારમ્ભકાલે યથા તથૈવાવતિષ્ઠન્તે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 3:4
20 अन्तरसन्दर्भाः  

manujasutaH svadUtaiH sAkaM pituH prabhAvENAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


ahaM yuSmAn tathyaM vacmi, sarAjyaM manujasutam AgataM na pazyantO mRtyuM na svAdiSyanti, EtAdRzAH katipayajanA atrApi daNPAyamAnAH santi|


kintu prabhurAgantuM vilambata iti manasi cintayitvA yO duSTO dAsO


kintu sRSTErAdau IzvarO narAn puMrUpENa strIrUpENa ca sasarja|


yatastadA yAdRzI durghaTanA ghaTiSyatE tAdRzI durghaTanA IzvarasRSTEH prathamamArabhyAdya yAvat kadApi na jAtA na janiSyatE ca|


kintu prabhurvilambEnAgamiSyati, iti vicintya sa dAsO yadi tadanyadAsIdAsAn praharttum bhOktuM pAtuM maditunjca prArabhatE,


tasmAt sa jAnunI pAtayitvA prOccaiH zabdaM kRtvA, hE prabhE pApamEtad EtESu mA sthApaya, ityuktvA mahAnidrAM prApnOt|


yatO'smAkaM kA pratyAzA kO vAnandaH kiM vA zlAghyakirITaM? asmAkaM prabhO ryIzukhrISTasyAgamanakAlE tatsammukhasthA yUyaM kiM tanna bhaviSyatha?


tasyEzvaradinasyAgamanaM pratIkSamANairAkAgkSamANaizca yUSmAbhi rdharmmAcArEzvarabhaktibhyAM kIdRzai rlOkai rbhavitavyaM?


aparanjca lAyadikEyAsthasamitE rdUtaM pratIdaM likha, ya AmEn arthatO vizvAsyaH satyamayazca sAkSI, Izvarasya sRSTErAdizcAsti sa Eva bhASatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्