Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 2:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yE ca janA bhrAntyAcArigaNAt kRcchrENOddhRtAstAn imE 'parimitadarpakathA bhASamANAH zArIrikasukhAbhilASaiH kAmakrIPAbhizca mOhayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ये च जना भ्रान्त्याचारिगणात् कृच्छ्रेणोद्धृतास्तान् इमे ऽपरिमितदर्पकथा भाषमाणाः शारीरिकसुखाभिलाषैः कामक्रीडाभिश्च मोहयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যে চ জনা ভ্ৰান্ত্যাচাৰিগণাৎ কৃচ্ছ্ৰেণোদ্ধৃতাস্তান্ ইমে ঽপৰিমিতদৰ্পকথা ভাষমাণাঃ শাৰীৰিকসুখাভিলাষৈঃ কামক্ৰীডাভিশ্চ মোহযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যে চ জনা ভ্রান্ত্যাচারিগণাৎ কৃচ্ছ্রেণোদ্ধৃতাস্তান্ ইমে ঽপরিমিতদর্পকথা ভাষমাণাঃ শারীরিকসুখাভিলাষৈঃ কামক্রীডাভিশ্চ মোহযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယေ စ ဇနာ ဘြာန္တျာစာရိဂဏာတ် ကၖစ္ဆြေဏောဒ္ဓၖတာသ္တာန် ဣမေ 'ပရိမိတဒရ္ပကထာ ဘာၐမာဏား ၑာရီရိကသုခါဘိလာၐဲး ကာမကြီဍာဘိၑ္စ မောဟယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 યે ચ જના ભ્રાન્ત્યાચારિગણાત્ કૃચ્છ્રેણોદ્ધૃતાસ્તાન્ ઇમે ઽપરિમિતદર્પકથા ભાષમાણાઃ શારીરિકસુખાભિલાષૈઃ કામક્રીડાભિશ્ચ મોહયન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 2:18
22 अन्तरसन्दर्भाः  

EtadanyAbhi rbahukathAbhiH pramANaM datvAkathayat EtEbhyO vipathagAmibhyO varttamAnalOkEbhyaH svAn rakSata|


tataH pUrvvaM tasminnagarE zimOnnAmA kazcijjanO bahvI rmAyAkriyAH kRtvA svaM kanjcana mahApuruSaM prOcya zOmirONIyAnAM mOhaM janayAmAsa|


atO hEtO rvayaM divA vihitaM sadAcaraNam AcariSyAmaH| raggarasO mattatvaM lampaTatvaM kAmukatvaM vivAda IrSyA caitAni parityakSyAmaH|


yuSmAn ahaM prabhunEdaM bravImyAdizAmi ca, anyE bhinnajAtIyA iva yUyaM pUna rmAcarata|


yazca janO vipakSatAM kurvvan sarvvasmAd dEvAt pUjanIyavastuzcOnnaMsyatE svam Izvaramiva darzayan Izvaravad Izvarasya mandira upavEkSyati ca tEna vinAzapAtrENa pApapuruSENOdEtavyaM|


yUyaM pRthivyAM sukhabhOgaM kAmukatAnjcAritavantaH, mahAbhOjasya dina iva nijAntaHkaraNAni paritarpitavantazca|


tatsarvvENa cAsmabhyaM tAdRzA bahumUlyA mahApratijnjA dattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilASamUlAt sarvvanAzAd rakSAM prApyEzvarIyasvabhAvasyAMzinO bhavituM zaknutha|


tESAM lOcanAni paradArAkAgkSINi pApE cAzrAntAni tE canjcalAni manAMsi mOhayanti lObhE tatparamanasaH santi ca|


tatO 'nEkESu tESAM vinAzakamArgaM gatESu tEbhyaH satyamArgasya nindA sambhaviSyati|


trAtuH prabhO ryIzukhrISTasya jnjAnEna saMsArasya malEbhya uddhRtA yE punastESu nimajjya parAjIyantE tESAM prathamadazAtaH zESadazA kutsitA bhavati|


kintu taiH kutsitavyabhicAribhi rduSTAtmabhiH kliSTaM dhArmmikaM lOTaM rakSitavAn|


tasmAd hE priyatamAH, yUyaM pUrvvaM buddhvA sAvadhAnAstiSThata, adhArmmikANAM bhrAntisrOtasApahRtAH svakIyasusthiratvAt mA bhrazyata|


svakIyalajjAphENOdvamakAH pracaNPAH sAmudrataraggAH sadAkAlaM yAvat ghOratimirabhAgIni bhramaNakArINi nakSatrANi ca bhavanti|


anantaraM pRthivIta udgacchan apara EkaH pazu rmayA dRSTaH sa mESazAvakavat zRggadvayaviziSTa AsIt nAgavaccAbhASata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्