Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 2:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tE zApagrastA vaMzAH saralamArgaM vihAya biyOraputrasya biliyamasya vipathEna vrajantO bhrAntA abhavan| sa biliyamO 'pyadharmmAt prApyE pAritOSikE'prIyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 ते शापग्रस्ता वंशाः सरलमार्गं विहाय बियोरपुत्रस्य बिलियमस्य विपथेन व्रजन्तो भ्रान्ता अभवन्। स बिलियमो ऽप्यधर्म्मात् प्राप्ये पारितोषिकेऽप्रीयत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তে শাপগ্ৰস্তা ৱংশাঃ সৰলমাৰ্গং ৱিহায বিযোৰপুত্ৰস্য বিলিযমস্য ৱিপথেন ৱ্ৰজন্তো ভ্ৰান্তা অভৱন্| স বিলিযমো ঽপ্যধৰ্ম্মাৎ প্ৰাপ্যে পাৰিতোষিকেঽপ্ৰীযত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তে শাপগ্রস্তা ৱংশাঃ সরলমার্গং ৱিহায বিযোরপুত্রস্য বিলিযমস্য ৱিপথেন ৱ্রজন্তো ভ্রান্তা অভৱন্| স বিলিযমো ঽপ্যধর্ম্মাৎ প্রাপ্যে পারিতোষিকেঽপ্রীযত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တေ ၑာပဂြသ္တာ ဝံၑား သရလမာရ္ဂံ ဝိဟာယ ဗိယောရပုတြသျ ဗိလိယမသျ ဝိပထေန ဝြဇန္တော ဘြာန္တာ အဘဝန်၊ သ ဗိလိယမော 'ပျဓရ္မ္မာတ် ပြာပျေ ပါရိတောၐိကေ'ပြီယတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તે શાપગ્રસ્તા વંશાઃ સરલમાર્ગં વિહાય બિયોરપુત્રસ્ય બિલિયમસ્ય વિપથેન વ્રજન્તો ભ્રાન્તા અભવન્| સ બિલિયમો ઽપ્યધર્મ્માત્ પ્રાપ્યે પારિતોષિકેઽપ્રીયત,

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 2:15
21 अन्तरसन्दर्भाः  

cEdidaM vyakrESyata, tarhi bhUrimUlyaM prApya daridrEbhyO vyatAriSyata|


tadanantaraM kukarmmaNA labdhaM yanmUlyaM tEna kSEtramEkaM krItam aparaM tasmin adhOmukhE bhRmau patitE sati tasyOdarasya vidIrNatvAt sarvvA nAPyO niragacchan|


hE narakin dharmmadvESin kauTilyaduSkarmmaparipUrNa, tvaM kiM prabhOH satyapathasya viparyyayakaraNAt kadApi na nivarttiSyasE?


tE divA prakRSTabhOjanaM sukhaM manyantE nijachalaiH sukhabhOginaH santO yuSmAbhiH sArddhaM bhOjanaM kurvvantaH kalagkinO dOSiNazca bhavanti|


tAn dhik, tE kAbilO mArgE caranti pAritOSikasyAzAtO biliyamO bhrAntimanudhAvanti kOrahasya durmmukhatvEna vinazyanti ca|


tathApi tava viruddhaM mama kinjcid vaktavyaM yatO dEvaprasAdAdanAya paradAragamanAya cEsrAyElaH santAnAnAM sammukha unmAthaM sthApayituM bAlAk yEnAzikSyata tasya biliyamaH zikSAvalambinastava kEcit janAstatra santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्