Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 8:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 Etad aham AjnjayA kathayAmIti nahi kintvanyESAm utsAhakAraNAd yuSmAkamapi prEmnaH sAralyaM parIkSitumicchatA mayaitat kathyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 एतद् अहम् आज्ञया कथयामीति नहि किन्त्वन्येषाम् उत्साहकारणाद् युष्माकमपि प्रेम्नः सारल्यं परीक्षितुमिच्छता मयैतत् कथ्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 এতদ্ অহম্ আজ্ঞযা কথযামীতি নহি কিন্ত্ৱন্যেষাম্ উৎসাহকাৰণাদ্ যুষ্মাকমপি প্ৰেম্নঃ সাৰল্যং পৰীক্ষিতুমিচ্ছতা মযৈতৎ কথ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 এতদ্ অহম্ আজ্ঞযা কথযামীতি নহি কিন্ত্ৱন্যেষাম্ উৎসাহকারণাদ্ যুষ্মাকমপি প্রেম্নঃ সারল্যং পরীক্ষিতুমিচ্ছতা মযৈতৎ কথ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဧတဒ် အဟမ် အာဇ္ဉယာ ကထယာမီတိ နဟိ ကိန္တွနျေၐာမ် ဥတ္သာဟကာရဏာဒ် ယုၐ္မာကမပိ ပြေမ္နး သာရလျံ ပရီက္ၐိတုမိစ္ဆတာ မယဲတတ် ကထျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 એતદ્ અહમ્ આજ્ઞયા કથયામીતિ નહિ કિન્ત્વન્યેષામ્ ઉત્સાહકારણાદ્ યુષ્માકમપિ પ્રેમ્નઃ સારલ્યં પરીક્ષિતુમિચ્છતા મયૈતત્ કથ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 8:8
19 अन्तरसन्दर्भाः  

aparanjca yuSmAkaM prEma kApaTyavarjitaM bhavatu yad abhadraM tad RtIyadhvaM yacca bhadraM tasmin anurajyadhvam|


itarAn janAn prati prabhu rna bravIti kintvahaM bravImi; kasyacid bhrAturyOSid avizvAsinI satyapi yadi tEna sahavAsE tuSyati tarhi sA tEna na tyajyatAM|


aparam akRtavivAhAn janAn prati prabhOH kO'pyAdEzO mayA na labdhaH kintu prabhOranukampayA vizvAsyO bhUtO'haM yad bhadraM manyE tad vadAmi|


Etasmin ahaM yuSmAn svavicAraM jnjApayAmi| gataM saMvatsaram Arabhya yUyaM kEvalaM karmma karttaM tannahi kintvicchukatAM prakAzayitumapyupAkrAbhyadhvaM tatO hEtO ryuSmatkRtE mama mantraNA bhadrA|


atO hEtOH samitInAM samakSaM yuSmatprEmnO'smAkaM zlAghAyAzca prAmANyaM tAn prati yuSmAbhiH prakAzayitavyaM|


yata AkhAyAdEzasthA lOkA gatavarSam Arabhya tatkAryya udyatAH santIti vAkyEnAhaM mAkidanIyalOkAnAM samIpE yuSmAkaM yAm icchukatAmadhi zlAghE tAm avagatO'smi yuSmAkaM tasmAd utsAhAccAparESAM bahUnAm udyOgO jAtaH|


EkaikEna svamanasi yathA nizcIyatE tathaiva dIyatAM kEnApi kAtarENa bhItEna vA na dIyatAM yata IzvarO hRSTamAnasE dAtari prIyatE|


prEmnA satyatAm AcaradbhiH sarvvaviSayE khrISTam uddizya varddhitavyanjca, yataH sa mUrddhA,


yE kEcit prabhau yIzukhrISTE'kSayaM prEma kurvvanti tAn prati prasAdO bhUyAt| tathAstu|


aparaM prEmni satkriyAsu caikaikasyOtsAhavRddhyartham asmAbhiH parasparaM mantrayitavyaM|


yUyam AtmanA satyamatasyAjnjAgrahaNadvArA niSkapaTAya bhrAtRprEmnE pAvitamanasO bhUtvA nirmmalAntaHkaraNaiH parasparaM gAPhaM prEma kuruta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्