Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 8:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, mAkidaniyAdEzasthAsu samitiSu prakAzitO ya IzvarasyAnugrahastamahaM yuSmAn jnjApayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरः, माकिदनियादेशस्थासु समितिषु प्रकाशितो य ईश्वरस्यानुग्रहस्तमहं युष्मान् ज्ञापयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰঃ, মাকিদনিযাদেশস্থাসু সমিতিষু প্ৰকাশিতো য ঈশ্ৱৰস্যানুগ্ৰহস্তমহং যুষ্মান্ জ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরঃ, মাকিদনিযাদেশস্থাসু সমিতিষু প্রকাশিতো য ঈশ্ৱরস্যানুগ্রহস্তমহং যুষ্মান্ জ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရး, မာကိဒနိယာဒေၑသ္ထာသု သမိတိၐု ပြကာၑိတော ယ ဤၑွရသျာနုဂြဟသ္တမဟံ ယုၐ္မာန် ဇ္ဉာပယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 હે ભ્રાતરઃ, માકિદનિયાદેશસ્થાસુ સમિતિષુ પ્રકાશિતો ય ઈશ્વરસ્યાનુગ્રહસ્તમહં યુષ્માન્ જ્ઞાપયામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 8:1
15 अन्तरसन्दर्भाः  

tatO yEna dvE pOTalikE labdhE sOpyAgatya jagAda, hE prabhO, bhavatA mayi dvE pOTalikE samarpitE, pazyatu tE mayA dviguNIkRtE|


tatO barNabbAstatra upasthitaH san IzvarasyAnugrahasya phalaM dRSTvA sAnandO jAtaH,


rAtrau paulaH svapnE dRSTavAn EkO mAkidaniyalOkastiSThan vinayaM kRtvA tasmai kathayati, mAkidaniyAdEzam AgatyAsmAn upakurvviti|


bahuSu vatsarESu gatESu svadEzIyalOkAnAM nimittaM dAnIyadravyANi naivEdyAni ca samAdAya punarAgamanaM kRtavAn|


yatO yirUzAlamasthapavitralOkAnAM madhyE yE daridrA arthavizrANanEna tAnupakarttuM mAkidaniyAdEzIyA AkhAyAdEzIyAzca lOkA aicchan|


yAdRzO'smi tAdRza IzvarasyAnugrahENaivAsmi; aparaM mAM prati tasyAnugrahO niSphalO nAbhavat, anyEbhyaH sarvvEbhyO mayAdhikaH zramaH kRtaH, kintu sa mayA kRtastannahi matsahakAriNEzvarasyAnugrahENaiva|


yadA ca yuSmanmadhyE'va'rttE tadA mamArthAbhAvE jAtE yuSmAkaM kO'pi mayA na pIPitaH; yatO mama sO'rthAbhAvO mAkidaniyAdEzAd Agatai bhrAtRbhi nyavAryyata, itthamahaM kkApi viSayE yathA yuSmAsu bhArO na bhavAmi tathA mayAtmarakSA kRtA karttavyA ca|


EtayOpakArasEvayA pavitralOkAnAm arthAbhAvasya pratIkArO jAyata iti kEvalaM nahi kintvIzcarasya dhanyavAdO'pi bAhulyEnOtpAdyatE|


yata AkhAyAdEzasthA lOkA gatavarSam Arabhya tatkAryya udyatAH santIti vAkyEnAhaM mAkidanIyalOkAnAM samIpE yuSmAkaM yAm icchukatAmadhi zlAghE tAm avagatO'smi yuSmAkaM tasmAd utsAhAccAparESAM bahUnAm udyOgO jAtaH|


yasmAt mayA sArddhaM kaizcit mAkidanIyabhrAtRbhirAgatya yUyamanudyatA iti yadi dRzyatE tarhi tasmAd dRPhavizvAsAd yuSmAkaM lajjA janiSyata ityasmAbhi rna vaktavyaM kintvasmAkamEva lajjA janiSyatE|


sarvvESAM pavitralOkAnAM kSudratamAya mahyaM varO'yam adAyi yad bhinnajAtIyAnAM madhyE bOdhAgayasya guNanidhEH khrISTasya maggalavArttAM pracArayAmi,


EtadarthaM tasya yA zaktiH prabalarUpENa mama madhyE prakAzatE tayAhaM yatamAnaH zrAbhyAmi|


kRtsnE mAkidaniyAdEzE ca yAvantO bhrAtaraH santi tAn sarvvAn prati yuSmAbhistat prEma prakAzyatE tathApi hE bhrAtaraH, vayaM yuSmAn vinayAmahE yUyaM puna rbahutaraM prEma prakAzayata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्