Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 कुरिन्थियों 7:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 pazyata tEnEzvarIyENa zOkEna yuSmAkaM kiM na sAdhitaM? yatnO dOSaprakSAlanam asantuSTatvaM hArddam AsaktatvaM phaladAnanjcaitAni sarvvANi| tasmin karmmaNi yUyaM nirmmalA iti pramANaM sarvvENa prakArENa yuSmAbhi rdattaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 पश्यत तेनेश्वरीयेण शोकेन युष्माकं किं न साधितं? यत्नो दोषप्रक्षालनम् असन्तुष्टत्वं हार्द्दम् आसक्तत्वं फलदानञ्चैतानि सर्व्वाणि। तस्मिन् कर्म्मणि यूयं निर्म्मला इति प्रमाणं सर्व्वेण प्रकारेण युष्माभि र्दत्तं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 পশ্যত তেনেশ্ৱৰীযেণ শোকেন যুষ্মাকং কিং ন সাধিতং? যত্নো দোষপ্ৰক্ষালনম্ অসন্তুষ্টৎৱং হাৰ্দ্দম্ আসক্তৎৱং ফলদানঞ্চৈতানি সৰ্ৱ্ৱাণি| তস্মিন্ কৰ্ম্মণি যূযং নিৰ্ম্মলা ইতি প্ৰমাণং সৰ্ৱ্ৱেণ প্ৰকাৰেণ যুষ্মাভি ৰ্দত্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 পশ্যত তেনেশ্ৱরীযেণ শোকেন যুষ্মাকং কিং ন সাধিতং? যত্নো দোষপ্রক্ষালনম্ অসন্তুষ্টৎৱং হার্দ্দম্ আসক্তৎৱং ফলদানঞ্চৈতানি সর্ৱ্ৱাণি| তস্মিন্ কর্ম্মণি যূযং নির্ম্মলা ইতি প্রমাণং সর্ৱ্ৱেণ প্রকারেণ যুষ্মাভি র্দত্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ပၑျတ တေနေၑွရီယေဏ ၑောကေန ယုၐ္မာကံ ကိံ န သာဓိတံ? ယတ္နော ဒေါၐပြက္ၐာလနမ် အသန္တုၐ္ဋတွံ ဟာရ္ဒ္ဒမ် အာသက္တတွံ ဖလဒါနဉ္စဲတာနိ သရွွာဏိ၊ တသ္မိန် ကရ္မ္မဏိ ယူယံ နိရ္မ္မလာ ဣတိ ပြမာဏံ သရွွေဏ ပြကာရေဏ ယုၐ္မာဘိ ရ္ဒတ္တံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 પશ્યત તેનેશ્વરીયેણ શોકેન યુષ્માકં કિં ન સાધિતં? યત્નો દોષપ્રક્ષાલનમ્ અસન્તુષ્ટત્વં હાર્દ્દમ્ આસક્તત્વં ફલદાનઞ્ચૈતાનિ સર્વ્વાણિ| તસ્મિન્ કર્મ્મણિ યૂયં નિર્મ્મલા ઇતિ પ્રમાણં સર્વ્વેણ પ્રકારેણ યુષ્માભિ ર્દત્તં|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 pazyata tenezvarIyeNa zokena yuSmAkaM kiM na sAdhitaM? yatno doSaprakSAlanam asantuSTatvaM hArddam AsaktatvaM phaladAnaJcaitAni sarvvANi| tasmin karmmaNi yUyaM nirmmalA iti pramANaM sarvveNa prakAreNa yuSmAbhi rdattaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 7:11
54 अन्तरसन्दर्भाः  

tadA sa tESAmantaHkaraNAnAM kAThinyAddhEtO rduHkhitaH krOdhAt cartuिdazO dRSTavAn taM mAnuSaM gaditavAn taM hastaM vistAraya, tatastEna hastE vistRtE taddhastO'nyahastavad arOgO jAtaH|


tasmAt tanmandirArtha udyOgO yastu sa grasatIva mAm| imAM zAstrIyalipiM ziSyAHsamasmaran|


paula AthInInagarE tAvapEkSya tiSThan tannagaraM pratimAbhiH paripUrNaM dRSTvA santaptahRdayO 'bhavat|


bhadram, apratyayakAraNAt tE vibhinnA jAtAstathA vizvAsakAraNAt tvaM rOpitO jAtastasmAd ahagkAram akRtvA sasAdhvasO bhava|


Etai ryO janaH khrISTaM sEvatE, sa EvEzvarasya tuSTikarO manuSyaizca sukhyAtaH|


asmAkam anyAyEna yadIzvarasya nyAyaH prakAzatE tarhi kiM vadiSyAmaH? ahaM mAnuSANAM kathAmiva kathAM kathayAmi, IzvaraH samucitaM daNPaM dattvA kim anyAyI bhaviSyati?


zarIramadhyE yad bhEdO na bhavEt kintu sarvvANyaggAni yad aikyabhAvEna sarvvESAM hitaM cintayanti tadartham IzvarENApradhAnam AdaraNIyaM kRtvA zarIraM viracitaM|


bahiHsthAnAM tu vicAra IzvarENa kAriSyatE| atO yuSmAbhiH sa pAtakI svamadhyAd bahiSkriyatAM|


tathAca yUyaM darpadhmAtA AdhbE, tat karmma yEna kRtaM sa yathA yuSmanmadhyAd dUrIkriyatE tathA zOkO yuSmAbhi rna kriyatE kim Etat?


yUyaM kimapi kutsitaM karmma yanna kurutha tadaham Izvaramuddizya prArthayE| vayaM yat prAmANikA iva prakAzAmahE tadarthaM tat prArthayAmaha iti nahi, kintu yUyaM yat sadAcAraM kurutha vayanjca niSpramANA iva bhavAmastadarthaM|


kintu pracurasahiSNutA klEzO dainyaM vipat tAPanA kArAbandhanaM nivAsahInatvaM parizramO jAgaraNam upavasanaM


ataEva hE priyatamAH, EtAdRzIH pratijnjAH prAptairasmAbhiH zarIrAtmanOH sarvvamAlinyam apamRjyEzvarasya bhaktyA pavitrAcAraH sAdhyatAM|


kEvalaM tasyAgamanEna tannahi kintu yuSmattO jAtayA tasya sAntvanayApi, yatO'smAsu yuSmAkaM hArddavilApAsaktatvESvasmAkaM samIpE varNitESu mama mahAnandO jAtaH|


ityasmin yuSmAkaM zOkEnAhaM hRSyAmi tannahi kintu manaHparivarttanAya yuSmAkaM zOkO'bhavad ityanEna hRSyAmi yatO'smattO yuSmAkaM kApi hAni ryanna bhavEt tadarthaM yuSmAkam IzvarIyaH zOेkO jAtaH|


yata AkhAyAdEzasthA lOkA gatavarSam Arabhya tatkAryya udyatAH santIti vAkyEnAhaM mAkidanIyalOkAnAM samIpE yuSmAkaM yAm icchukatAmadhi zlAghE tAm avagatO'smi yuSmAkaM tasmAd utsAhAccAparESAM bahUnAm udyOgO jAtaH|


aparaM krOdhE jAtE pApaM mA kurudhvam, azAntE yuSmAkaM rOSEsUryyO'staM na gacchatu|


yUyaM timirasya viphalakarmmaNAm aMzinO na bhUtvA tESAM dOSitvaM prakAzayata|


atO hE priyatamAH, yuSmAbhi ryadvat sarvvadA kriyatE tadvat kEvalE mamOpasthitikAlE tannahi kintvidAnIm anupasthitE'pi mayi bahutarayatnEnAjnjAM gRhItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|


Etasmin viSayE kO'pyatyAcArI bhUtvA svabhrAtaraM na vanjcayatu yatO'smAbhiH pUrvvaM yathOktaM pramANIkRtanjca tathaiva prabhurEtAdRzAnAM karmmaNAM samucitaM phalaM dAsyati|


aparaM yE pApamAcaranti tAn sarvvESAM samakSaM bhartsayasva tEnAparESAmapi bhIti rjaniSyatE|


aparaM tvam Izvarasya sAkSAt svaM parIkSitam anindanIyakarmmakAriNanjca satyamatasya vAkyAnAM sadvibhajanE nipuNanjca darzayituM yatasva|


vAkyamEtad vizvasanIyam atO hEtOrIzvarE yE vizvasitavantastE yathA satkarmmANyanutiSThEyustathA tAn dRPham AjnjApayEti mamAbhimataM|tAnyEvOttamAni mAnavEbhyaH phaladAni ca bhavanti|


aparaM tadvizrAmaprAptEH pratijnjA yadi tiSThati tarhyasmAkaM kazcit cEt tasyAH phalEna vanjcitO bhavEt vayam EtasmAd bibhImaH|


kintUrddhvAd AgataM yat jnjAnaM tat prathamaM zuci tataH paraM zAntaM kSAntam AzusandhEyaM dayAdisatphalaiH paripUrNam asandigdhaM niSkapaTanjca bhavati|


aparanjca yO vinApakSapAtam EkaikamAnuSasya karmmAnusArAd vicAraM karOti sa yadi yuSmAbhistAta AkhyAyatE tarhi svapravAsasya kAlO yuSmAbhi rbhItyA yApyatAM|


yuSmAbhiH paritrANAya vRddhiprAptyarthaM navajAtazizubhiriva prakRtaM vAgdugdhaM pipAsyatAM|


kAMzcid agnita uddhRtya bhayaM pradarzya rakSata, zArIrikabhAvEna kalagkitaM vastramapi RtIyadhvaM|


yESvahaM prIyE tAn sarvvAn bhartsayAmi zAsmi ca, atastvam udyamaM vidhAya manaH parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्