Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 6:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparam apratyayibhiH sArddhaM yUyam EkayugE baddhA mA bhUta, yasmAd dharmmAdharmmayOH kaH sambandhO'sti? timirENa sarddhaM prabhAyA vA kA tulanAsti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरम् अप्रत्ययिभिः सार्द्धं यूयम् एकयुगे बद्धा मा भूत, यस्माद् धर्म्माधर्म्मयोः कः सम्बन्धोऽस्ति? तिमिरेण सर्द्धं प्रभाया वा का तुलनास्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰম্ অপ্ৰত্যযিভিঃ সাৰ্দ্ধং যূযম্ একযুগে বদ্ধা মা ভূত, যস্মাদ্ ধৰ্ম্মাধৰ্ম্মযোঃ কঃ সম্বন্ধোঽস্তি? তিমিৰেণ সৰ্দ্ধং প্ৰভাযা ৱা কা তুলনাস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরম্ অপ্রত্যযিভিঃ সার্দ্ধং যূযম্ একযুগে বদ্ধা মা ভূত, যস্মাদ্ ধর্ম্মাধর্ম্মযোঃ কঃ সম্বন্ধোঽস্তি? তিমিরেণ সর্দ্ধং প্রভাযা ৱা কা তুলনাস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရမ် အပြတျယိဘိး သာရ္ဒ္ဓံ ယူယမ် ဧကယုဂေ ဗဒ္ဓါ မာ ဘူတ, ယသ္မာဒ် ဓရ္မ္မာဓရ္မ္မယေား ကး သမ္ဗန္ဓော'သ္တိ? တိမိရေဏ သရ္ဒ္ဓံ ပြဘာယာ ဝါ ကာ တုလနာသ္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 અપરમ્ અપ્રત્યયિભિઃ સાર્દ્ધં યૂયમ્ એકયુગે બદ્ધા મા ભૂત, યસ્માદ્ ધર્મ્માધર્મ્મયોઃ કઃ સમ્બન્ધોઽસ્તિ? તિમિરેણ સર્દ્ધં પ્રભાયા વા કા તુલનાસ્તિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 6:14
44 अन्तरसन्दर्भाः  

jagatO lOkA yuSmAn RtIyituM na zakruvanti kintu mAmEva RtIyantE yatastESAM karmANi duSTAni tatra sAkSyamidam ahaM dadAmi|


tataH paraM tau visRSTau santau svasagginAM sannidhiM gatvA pradhAnayAjakaiH prAcInalOkaizca prOktAH sarvvAH kathA jnjApitavantau|


prabhOH kaMsEna bhUtAnAmapi kaMsEna pAnaM yuSmAbhirasAdhyaM; yUyaM prabhO rbhOjyasya bhUtAnAmapi bhOjyasya sahabhAginO bhavituM na zaknutha|


ityanEna dharmmAt mA bhraMzadhvaM| kusaMsargENa lOkAnAM sadAcArO vinazyati|


vyAbhicAriNAM saMsargO yuSmAbhi rvihAtavya iti mayA patrE likhitaM|


kinjcaikO bhrAtA bhrAtrAnyEna kimavizvAsinAM vicArakANAM sAkSAd vivadatE? yaSmanmadhyE vivAdA vidyanta Etadapi yuSmAkaM dOSaH|


yAvatkAlaM pati rjIvati tAvad bhAryyA vyavasthayA nibaddhA tiSThati kintu patyau mahAnidrAM gatE sA muktIbhUya yamabhilaSati tEna saha tasyA vivAhO bhavituM zaknOti, kintvEtat kEvalaM prabhubhaktAnAM madhyE|


Izvarasya niSkalagkAzca santAnAiva vakrabhAvAnAM kuTilAcAriNAnjca lOkAnAM madhyE tiSThata,


hE vyabhicAriNO vyabhicAriNyazca, saMsArasya yat maitryaM tad Izvarasya zAtravamiti yUyaM kiM na jAnItha? ata Eva yaH kazcit saMsArasya mitraM bhavitum abhilaSati sa EvEzvarasya zatru rbhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्