Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 5:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 atO vayaM khrISTasya vinimayEna dautyaM karmma sampAdayAmahE, IzvarazcAsmAbhi ryuSmAn yAyAcyatE tataH khrISTasya vinimayEna vayaM yuSmAn prArthayAmahE yUyamIzvarENa sandhatta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अतो वयं ख्रीष्टस्य विनिमयेन दौत्यं कर्म्म सम्पादयामहे, ईश्वरश्चास्माभि र्युष्मान् यायाच्यते ततः ख्रीष्टस्य विनिमयेन वयं युष्मान् प्रार्थयामहे यूयमीश्वरेण सन्धत्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অতো ৱযং খ্ৰীষ্টস্য ৱিনিমযেন দৌত্যং কৰ্ম্ম সম্পাদযামহে, ঈশ্ৱৰশ্চাস্মাভি ৰ্যুষ্মান্ যাযাচ্যতে ততঃ খ্ৰীষ্টস্য ৱিনিমযেন ৱযং যুষ্মান্ প্ৰাৰ্থযামহে যূযমীশ্ৱৰেণ সন্ধত্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অতো ৱযং খ্রীষ্টস্য ৱিনিমযেন দৌত্যং কর্ম্ম সম্পাদযামহে, ঈশ্ৱরশ্চাস্মাভি র্যুষ্মান্ যাযাচ্যতে ততঃ খ্রীষ্টস্য ৱিনিমযেন ৱযং যুষ্মান্ প্রার্থযামহে যূযমীশ্ৱরেণ সন্ধত্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အတော ဝယံ ခြီၐ္ဋသျ ဝိနိမယေန ဒေါ်တျံ ကရ္မ္မ သမ္ပာဒယာမဟေ, ဤၑွရၑ္စာသ္မာဘိ ရျုၐ္မာန် ယာယာစျတေ တတး ခြီၐ္ဋသျ ဝိနိမယေန ဝယံ ယုၐ္မာန် ပြာရ္ထယာမဟေ ယူယမီၑွရေဏ သန္ဓတ္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 અતો વયં ખ્રીષ્ટસ્ય વિનિમયેન દૌત્યં કર્મ્મ સમ્પાદયામહે, ઈશ્વરશ્ચાસ્માભિ ર્યુષ્માન્ યાયાચ્યતે તતઃ ખ્રીષ્ટસ્ય વિનિમયેન વયં યુષ્માન્ પ્રાર્થયામહે યૂયમીશ્વરેણ સન્ધત્ત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 5:20
28 अन्तरसन्दर्भाः  

yO janO yuSmAkaM vAkyaM gRhlAti sa mamaiva vAkyaM gRhlAti; kinjca yO janO yuSmAkam avajnjAM karOti sa mamaivAvajnjAM karOti; yO janO mamAvajnjAM karOti ca sa matprErakasyaivAvajnjAM karOti|


tadA prabhuH puna rdAsAyAkathayat, rAjapathAn vRkSamUlAni ca yAtvA madIyagRhapUraNArthaM lOkAnAgantuM pravarttaya|


yIzuH punaravadad yuSmAkaM kalyANaM bhUyAt pitA yathA mAM praiSayat tathAhamapi yuSmAn prESayAmi|


phalatO vayaM yadA ripava Asma tadEzvarasya putrasya maraNEna tEna sArddhaM yadyasmAkaM mElanaM jAtaM tarhi mElanaprAptAH santO'vazyaM tasya jIvanEna rakSAM lapsyAmahE|


tasmAt khrISTahEtO rdaurbbalyanindAdaridratAvipakSatAkaSTAdiSu santuSyAmyahaM| yadAhaM durbbalO'smi tadaiva sabalO bhavAmi|


tEna vayaM nUtananiyamasyArthatO 'kSarasaMsthAnasya tannahi kintvAtmana Eva sEvanasAmarthyaM prAptAH| akSarasaMsthAnaM mRtyujanakaM kintvAtmA jIvanadAyakaH|


ataEva prabhO rbhayAnakatvaM vijnjAya vayaM manujAn anunayAmaH kinjcEzvarasya gOcarE saprakAzA bhavAmaH, yuSmAkaM saMvEdagOcarE'pi saprakAzA bhavAma ityAzaMsAmahE|


tasya sahAyA vayaM yuSmAn prArthayAmahE, IzvarasyAnugrahO yuSmAbhi rvRthA na gRhyatAM|


tathA nirbhayEna svarENOtsAhEna ca susaMvAdasya nigUPhavAkyapracArAya vaktRाtA yat mahyaM dIyatE tadarthaM mamApi kRtE prArthanAM kurudhvaM|


kruzE pAtitEna tasya raktEna sandhiM vidhAya tEnaiva svargamarttyasthitAni sarvvANi svEna saha sandhApayitunjcEzvarENAbhilESE|


atO hEtO ryaH kazcid vAkyamEtanna gRhlAti sa manuSyam avajAnAtIti nahi yEna svakIyAtmA yuSmadantarE samarpitastam Izvaram EvAvajAnAti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्