Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 vayaM svAn ghOSayAma iti nahi kintu khrISTaM yIzuM prabhumEvAsmAMzca yIzOH kRtE yuSmAkaM paricArakAn ghOSayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 वयं स्वान् घोषयाम इति नहि किन्तु ख्रीष्टं यीशुं प्रभुमेवास्मांश्च यीशोः कृते युष्माकं परिचारकान् घोषयामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ৱযং স্ৱান্ ঘোষযাম ইতি নহি কিন্তু খ্ৰীষ্টং যীশুং প্ৰভুমেৱাস্মাংশ্চ যীশোঃ কৃতে যুষ্মাকং পৰিচাৰকান্ ঘোষযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ৱযং স্ৱান্ ঘোষযাম ইতি নহি কিন্তু খ্রীষ্টং যীশুং প্রভুমেৱাস্মাংশ্চ যীশোঃ কৃতে যুষ্মাকং পরিচারকান্ ঘোষযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဝယံ သွာန် ဃောၐယာမ ဣတိ နဟိ ကိန္တု ခြီၐ္ဋံ ယီၑုံ ပြဘုမေဝါသ္မာံၑ္စ ယီၑေား ကၖတေ ယုၐ္မာကံ ပရိစာရကာန် ဃောၐယာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 વયં સ્વાન્ ઘોષયામ ઇતિ નહિ કિન્તુ ખ્રીષ્ટં યીશું પ્રભુમેવાસ્માંશ્ચ યીશોઃ કૃતે યુષ્માકં પરિચારકાન્ ઘોષયામઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:5
39 अन्तरसन्दर्भाः  

kintu yUyaM gurava iti sambOdhanIyA mA bhavata, yatO yuSmAkam EkaH khrISTaEva guru


aparam ahaM manaHparAvarttanasUcakEna majjanEna yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattOpi mahAn, ahaM tadIyOpAnahau vOPhumapi nahi yOgyOsmi, sa yuSmAn vahnirUpE pavitra Atmani saMmajjayiSyati|


yO janaH svataH kathayati sa svIyaM gauravam IhatE kintu yaH prErayitu rgauravam IhatE sa satyavAdI tasmin kOpyadharmmO nAsti|


sarvvESAM prabhu ryO yIzukhrISTastEna Izvara isrAyElvaMzAnAM nikaTE susaMvAdaM prESya sammElanasya yaM saMvAdaM prAcArayat taM saMvAdaM yUyaM zrutavantaH|


atO yaM yIzuM yUyaM kruzE'hata paramEzvarastaM prabhutvAbhiSiktatvapadE nyayuMktEti isrAyElIyA lOkA nizcitaM jAnantu|


isrAyElvaMzAnAM manaHparivarttanaM pApakSamAnjca karttuM rAjAnaM paritrAtAranjca kRtvA svadakSiNapArzvE tasyAnnatim akarOt|


vayanjca kruzE hataM khrISTaM pracArayAmaH| tasya pracArO yihUdIyai rvighna iva bhinnadEzIyaizca pralApa iva manyatE,


ahamapyAtmahitam acESTamAnO bahUnAM paritrANArthaM tESAM hitaM cESTamAnaH sarvvaviSayE sarvvESAM tuSTikarO bhavAmItyanEnAhaM yadvat khrISTasyAnugAmI tadvad yUyaM mamAnugAminO bhavata|


iti hEtOrahaM yuSmabhyaM nivEdayAmi, IzvarasyAtmanA bhASamANaH kO'pi yIzuM zapta iti na vyAharati, punazca pavitrENAtmanA vinItaM vinAnyaH kO'pi yIzuM prabhuriti vyAharttuM na zaknOti|


AdyaH puruSE mRda utpannatvAt mRNmayO dvitIyazca puruSaH svargAd AgataH prabhuH|


yatO yIzukhrISTaM tasya kruzE hatatvanjca vinA nAnyat kimapi yuSmanmadhyE jnjApayituM vihitaM buddhavAn|


yataH khrISTadharmmE yadyapi yuSmAkaM dazasahasrANi vinEtArO bhavanti tathApi bahavO janakA na bhavanti yatO'hamEva susaMvAdEna yIzukhrISTE yuSmAn ajanayaM|


tathApyasmAkamadvitIya IzvaraH sa pitA yasmAt sarvvESAM yadarthanjcAsmAkaM sRSTi rjAtA, asmAkanjcAdvitIyaH prabhuH sa yIzuH khrISTO yEna sarvvavastUnAM yEnAsmAkamapi sRSTiH kRtA|


mayA silvAnEna timathinA cEzvarasya putrO yO yIzukhrISTO yuSmanmadhyE ghOSitaH sa tEna svIkRtaH punarasvIkRtazca tannahi kintu sa tasya svIkArasvarUpaEva|


vayaM yuSmAkaM vizvAsasya niyantArO na bhavAmaH kintu yuSmAkam Anandasya sahAyA bhavAmaH, yasmAd vizvAsE yuSmAkaM sthiti rbhavati|


hE bhrAtaraH, yUyaM svAtantryArtham AhUtA AdhvE kintu tatsvAtantryadvArENa zArIrikabhAvO yuSmAn na pravizatu| yUyaM prEmnA parasparaM paricaryyAM kurudhvaM|


kEcid dvESAd virOdhAccAparE kEcicca sadbhAvAt khrISTaM ghOSayanti;


tAtasthEzvarasya mahimnE ca yIzukhrISTaH prabhuriti jihvAbhiH svIkarttavyaM|


khrISTEna yIzunA yad anantagauravasahitaM paritrANaM jAyatE tadabhirucitai rlOkairapi yat labhyEta tadarthamahaM tESAM nimittaM sarvvANyEtAni sahE|


tESAnjca vAgrOdha AvazyakO yatastE kutsitalAbhasyAzayAnucitAni vAkyAni zikSayantO nikhilaparivArANAM sumatiM nAzayanti|


aparanjca tE lObhAt kApaTyavAkyai ryuSmattO lAbhaM kariSyantE kintu tESAM purAtanadaNPAjnjA na vilambatE tESAM vinAzazca na nidrAti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्