Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 13:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yadyapi sa durbbalatayA kruza ArOpyata tathApIzvarIyazaktayA jIvati; vayamapi tasmin durbbalA bhavAmaH, tathApi yuSmAn prati prakAzitayEzvarIyazaktyA tEna saha jIviSyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यद्यपि स दुर्ब्बलतया क्रुश आरोप्यत तथापीश्वरीयशक्तया जीवति; वयमपि तस्मिन् दुर्ब्बला भवामः, तथापि युष्मान् प्रति प्रकाशितयेश्वरीयशक्त्या तेन सह जीविष्यामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যদ্যপি স দুৰ্ব্বলতযা ক্ৰুশ আৰোপ্যত তথাপীশ্ৱৰীযশক্তযা জীৱতি; ৱযমপি তস্মিন্ দুৰ্ব্বলা ভৱামঃ, তথাপি যুষ্মান্ প্ৰতি প্ৰকাশিতযেশ্ৱৰীযশক্ত্যা তেন সহ জীৱিষ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যদ্যপি স দুর্ব্বলতযা ক্রুশ আরোপ্যত তথাপীশ্ৱরীযশক্তযা জীৱতি; ৱযমপি তস্মিন্ দুর্ব্বলা ভৱামঃ, তথাপি যুষ্মান্ প্রতি প্রকাশিতযেশ্ৱরীযশক্ত্যা তেন সহ জীৱিষ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယဒျပိ သ ဒုရ္ဗ္ဗလတယာ ကြုၑ အာရောပျတ တထာပီၑွရီယၑက္တယာ ဇီဝတိ; ဝယမပိ တသ္မိန် ဒုရ္ဗ္ဗလာ ဘဝါမး, တထာပိ ယုၐ္မာန် ပြတိ ပြကာၑိတယေၑွရီယၑက္တျာ တေန သဟ ဇီဝိၐျာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 યદ્યપિ સ દુર્બ્બલતયા ક્રુશ આરોપ્યત તથાપીશ્વરીયશક્તયા જીવતિ; વયમપિ તસ્મિન્ દુર્બ્બલા ભવામઃ, તથાપિ યુષ્માન્ પ્રતિ પ્રકાશિતયેશ્વરીયશક્ત્યા તેન સહ જીવિષ્યામઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 13:4
26 अन्तरसन्दर्भाः  

kazcijjanO mama prANAn hantuM na zaknOti kintu svayaM tAn samarpayAmi tAn samarpayituM punargrahItunjca mama zaktirAstE bhAramimaM svapituH sakAzAt prAptOham|


atO yaM yIzuM yUyaM kruzE'hata paramEzvarastaM prabhutvAbhiSiktatvapadE nyayuMktEti isrAyElIyA lOkA nizcitaM jAnantu|


imaM yaM mAnuSaM yUyaM pazyatha paricinutha ca sa tasya nAmni vizvAsakaraNAt calanazaktiM labdhavAn tasmin tasya yO vizvAsaH sa taM yuSmAkaM sarvvESAM sAkSAt sampUrNarUpENa svastham akArSIt|


pavitrasyAtmanaH sambandhEna cEzvarasya prabhAvavAn putra iti zmazAnAt tasyOtthAnEna pratipannaM|


yatO jIvantO mRtAzcEtyubhayESAM lOkAnAM prabhutvaprAptyarthaM khrISTO mRta utthitaH punarjIvitazca|


tatO yathA pituH parAkramENa zmazAnAt khrISTa utthApitastathA vayamapi yat nUtanajIvina ivAcarAmastadarthaM majjanEna tEna sArddhaM mRtyurUpE zmazAnE saMsthApitAH|


yata IzvarE yaH pralApa ArOpyatE sa mAnavAtiriktaM jnjAnamEva yacca daurbbalyam Izvara ArOpyatE tat mAnavAtiriktaM balamEva|


yad upyatE tat tucchaM yaccOtthAsyati tad gauravAnvitaM; yad upyatE tannirbbalaM yaccOtthAsyati tat zaktiyuktaM|


yazcEzvaraH prabhumutthApitavAn sa svazaktyAsmAnapyutthApayiSyati|


tasya patrANi gurutarANi prabalAni ca bhavanti kintu tasya zArIrasAkSAtkArO durbbala AlApazca tucchanIya iti kaizcid ucyatE|


tasmAt khrISTahEtO rdaurbbalyanindAdaridratAvipakSatAkaSTAdiSu santuSyAmyahaM| yadAhaM durbbalO'smi tadaiva sabalO bhavAmi|


vayaM yadA durbbalA bhavAmastadA yuSmAn sabalAn dRSTvAnandAmO yuSmAkaM siddhatvaM prArthayAmahE ca|


yatO hEtOrahaM khrISTaM tasya punarutthitE rguNaM tasya duHkhAnAM bhAgitvanjca jnjAtvA tasya mRtyOrAkRtinjca gRhItvA


sa ca dEhavAsakAlE bahukrandanEnAzrupAtEna ca mRtyuta uddharaNE samarthasya pituH samIpE punaH punarvinatiM prarthanAnjca kRtvA tatphalarUpiNIM zagkAtO rakSAM prApya ca


yasmAd Izvarasya sannidhim asmAn AnEtum adhArmmikANAM vinimayEna dhArmmikaH khrISTO 'pyEkakRtvaH pApAnAM daNPaM bhuktavAn, sa ca zarIrasambandhE mAritaH kintvAtmanaH sambandhE puna rjIvitO 'bhavat|


yataH sa svargaM gatvEzvarasya dakSiNE vidyatE svargIyadUtAH zAsakA balAni ca tasya vazIbhUtA abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्