Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yadyaham AtmazlAghAM karttum icchEyaM tathApi nirbbOdha iva na bhaviSyAmi yataH satyamEva kathayiSyAmi, kintu lOkA mAM yAdRzaM pazyanti mama vAkyaM zrutvA vA yAdRzaM mAM manyatE tasmAt zrESThaM mAM yanna gaNayanti tadarthamahaM tatO viraMsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 यद्यहम् आत्मश्लाघां कर्त्तुम् इच्छेयं तथापि निर्ब्बोध इव न भविष्यामि यतः सत्यमेव कथयिष्यामि, किन्तु लोका मां यादृशं पश्यन्ति मम वाक्यं श्रुत्वा वा यादृशं मां मन्यते तस्मात् श्रेष्ठं मां यन्न गणयन्ति तदर्थमहं ततो विरंस्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যদ্যহম্ আত্মশ্লাঘাং কৰ্ত্তুম্ ইচ্ছেযং তথাপি নিৰ্ব্বোধ ইৱ ন ভৱিষ্যামি যতঃ সত্যমেৱ কথযিষ্যামি, কিন্তু লোকা মাং যাদৃশং পশ্যন্তি মম ৱাক্যং শ্ৰুৎৱা ৱা যাদৃশং মাং মন্যতে তস্মাৎ শ্ৰেষ্ঠং মাং যন্ন গণযন্তি তদৰ্থমহং ততো ৱিৰংস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যদ্যহম্ আত্মশ্লাঘাং কর্ত্তুম্ ইচ্ছেযং তথাপি নির্ব্বোধ ইৱ ন ভৱিষ্যামি যতঃ সত্যমেৱ কথযিষ্যামি, কিন্তু লোকা মাং যাদৃশং পশ্যন্তি মম ৱাক্যং শ্রুৎৱা ৱা যাদৃশং মাং মন্যতে তস্মাৎ শ্রেষ্ঠং মাং যন্ন গণযন্তি তদর্থমহং ততো ৱিরংস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယဒျဟမ် အာတ္မၑ္လာဃာံ ကရ္တ္တုမ် ဣစ္ဆေယံ တထာပိ နိရ္ဗ္ဗောဓ ဣဝ န ဘဝိၐျာမိ ယတး သတျမေဝ ကထယိၐျာမိ, ကိန္တု လောကာ မာံ ယာဒၖၑံ ပၑျန္တိ မမ ဝါကျံ ၑြုတွာ ဝါ ယာဒၖၑံ မာံ မနျတေ တသ္မာတ် ၑြေၐ္ဌံ မာံ ယန္န ဂဏယန္တိ တဒရ္ထမဟံ တတော ဝိရံသျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 યદ્યહમ્ આત્મશ્લાઘાં કર્ત્તુમ્ ઇચ્છેયં તથાપિ નિર્બ્બોધ ઇવ ન ભવિષ્યામિ યતઃ સત્યમેવ કથયિષ્યામિ, કિન્તુ લોકા માં યાદૃશં પશ્યન્તિ મમ વાક્યં શ્રુત્વા વા યાદૃશં માં મન્યતે તસ્માત્ શ્રેષ્ઠં માં યન્ન ગણયન્તિ તદર્થમહં તતો વિરંસ્યામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:6
12 अन्तरसन्दर्भाः  

ahaM kAnjcid kalpitAM kathAM na kathayAmi, khrISTasya sAkSAt satyamEva bravImi pavitrasyAtmanaH sAkSAn madIyaM mana Etat sAkSyaM dadAti|


paulaH kaH? ApallO rvA kaH? tau paricArakamAtrau tayOrEkaikasmai ca prabhu ryAdRk phalamadadAt tadvat tayOrdvArA yUyaM vizvAsinO jAtAH|


yuSmAn prati mayA kathitAni vAkyAnyagrE svIkRtAni zESE'svIkRtAni nAbhavan EtEnEzvarasya vizvastatA prakAzatE|


ahaM puna rvadAmi kO'pi mAM nirbbOdhaM na manyatAM kinjca yadyapi nirbbOdhO bhavEyaM tathApi yUyaM nirbbOdhamiva mAmanugRhya kSaNaikaM yAvat mamAtmazlAghAm anujAnIta|


mayA mRSAvAkyaM na kathyata iti nityaM prazaMsanIyO'smAkaM prabhO ryIzukhrISTasya tAta IzvarO jAnAti|


EtEnAtmazlAghanEnAhaM nirbbOdha ivAbhavaM kintu yUyaM tasya kAraNaM yatO mama prazaMsA yuSmAbhirEva karttavyAsIt| yadyapyam agaNyO bhavEyaM tathApi mukhyatamEbhyaH prEritEbhyaH kEnApi prakArENa nAhaM nyUnO'smi|


aparam utkRSTadarzanaprAptitO yadaham AtmAbhimAnI na bhavAmi tadarthaM zarIravEdhakam EkaM zUlaM mahyam adAyi tat madIyAtmAbhimAnanivAraNArthaM mama tAPayitA zayatAnO dUtaH|


yadi vayaM hatajnjAnA bhavAmastarhi tad IzvarArthakaM yadi ca sajnjAnA bhavAmastarhi tad yuSmadarthakaM|


pUrvvaM tasya samIpE'haM yuSmAbhiryad azlAghE tEna nAlajjE kintu vayaM yadvad yuSmAn prati satyabhAvEna sakalam abhASAmahi tadvat tItasya samIpE'smAkaM zlAghanamapi satyaM jAtaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्