Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tEnAhaM yuSmatsamIpaM punarAgatya madIyEzvarENa namayiSyE, pUrvvaM kRtapApAn lOkAn svIyAzucitAvEzyAgamanalampaTatAcaraNAd anutApam akRtavantO dRSTvA ca tAnadhi mama zOkO janiSyata iti bibhEmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तेनाहं युष्मत्समीपं पुनरागत्य मदीयेश्वरेण नमयिष्ये, पूर्व्वं कृतपापान् लोकान् स्वीयाशुचितावेश्यागमनलम्पटताचरणाद् अनुतापम् अकृतवन्तो दृष्ट्वा च तानधि मम शोको जनिष्यत इति बिभेमि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তেনাহং যুষ্মৎসমীপং পুনৰাগত্য মদীযেশ্ৱৰেণ নমযিষ্যে, পূৰ্ৱ্ৱং কৃতপাপান্ লোকান্ স্ৱীযাশুচিতাৱেশ্যাগমনলম্পটতাচৰণাদ্ অনুতাপম্ অকৃতৱন্তো দৃষ্ট্ৱা চ তানধি মম শোকো জনিষ্যত ইতি বিভেমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তেনাহং যুষ্মৎসমীপং পুনরাগত্য মদীযেশ্ৱরেণ নমযিষ্যে, পূর্ৱ্ৱং কৃতপাপান্ লোকান্ স্ৱীযাশুচিতাৱেশ্যাগমনলম্পটতাচরণাদ্ অনুতাপম্ অকৃতৱন্তো দৃষ্ট্ৱা চ তানধি মম শোকো জনিষ্যত ইতি বিভেমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တေနာဟံ ယုၐ္မတ္သမီပံ ပုနရာဂတျ မဒီယေၑွရေဏ နမယိၐျေ, ပူရွွံ ကၖတပါပါန် လောကာန် သွီယာၑုစိတာဝေၑျာဂမနလမ္ပဋတာစရဏာဒ် အနုတာပမ် အကၖတဝန္တော ဒၖၐ္ဋွာ စ တာနဓိ မမ ၑောကော ဇနိၐျတ ဣတိ ဗိဘေမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 તેનાહં યુષ્મત્સમીપં પુનરાગત્ય મદીયેશ્વરેણ નમયિષ્યે, પૂર્વ્વં કૃતપાપાન્ લોકાન્ સ્વીયાશુચિતાવેશ્યાગમનલમ્પટતાચરણાદ્ અનુતાપમ્ અકૃતવન્તો દૃષ્ટ્વા ચ તાનધિ મમ શોકો જનિષ્યત ઇતિ બિભેમિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:21
37 अन्तरसन्दर्भाः  

atO hEtO rvayaM divA vihitaM sadAcaraNam AcariSyAmaH| raggarasO mattatvaM lampaTatvaM kAmukatvaM vivAda IrSyA caitAni parityakSyAmaH|


aparaM yuSmAkaM madhyE vyabhicArO vidyatE sa ca vyabhicArastAdRzO yad dEvapUjakAnAM madhyE'pi tattulyO na vidyatE phalatO yuSmAkamEkO janO vimAtRgamanaM kRruta iti vArttA sarvvatra vyAptA|


yuSmAkam AjnjAgrAhitvE siddhE sati sarvvasyAjnjAlagghanasya pratIkAraM karttum udyatA AsmahE ca|


aparam utkRSTadarzanaprAptitO yadaham AtmAbhimAnI na bhavAmi tadarthaM zarIravEdhakam EkaM zUlaM mahyam adAyi tat madIyAtmAbhimAnanivAraNArthaM mama tAPayitA zayatAnO dUtaH|


pUrvvaM yE kRtapApAstEbhyO'nyEbhyazca sarvvEbhyO mayA pUrvvaM kathitaM, punarapi vidyamAnEnEvEdAnIm avidyamAnEna mayA kathyatE, yadA punarAgamiSyAmi tadAhaM na kSamiSyE|


atO hEtOH samitInAM samakSaM yuSmatprEmnO'smAkaM zlAghAyAzca prAmANyaM tAn prati yuSmAbhiH prakAzayitavyaM|


aparaM paradAragamanaM vEzyAgamanam azucitA kAmukatA pratimApUjanam


atO vEzyAgamanam azucikriyA rAgaH kutsitAbhilASO dEvapUjAtulyO lObhazcaitAni rpAिthavapuruSasyAggAni yuSmAbhi rnihanyantAM|


vivAhaH sarvvESAM samIpE sammAnitavyastadIyazayyA ca zuciH kintu vEzyAgAminaH pAradArikAzcEzvarENa daNPayiSyantE|


yE ca janA bhrAntyAcArigaNAt kRcchrENOddhRtAstAn imE 'parimitadarpakathA bhASamANAH zArIrikasukhAbhilASaiH kAmakrIPAbhizca mOhayanti|


kAMzcid agnita uddhRtya bhayaM pradarzya rakSata, zArIrikabhAvEna kalagkitaM vastramapi RtIyadhvaM|


aparaM sidOmam amOrA tannikaTasthanagarANi caitESAM nivAsinastatsamarUpaM vyabhicAraM kRtavantO viSamamaithunasya cESTayA vipathaM gatavantazca tasmAt tAnyapi dRSTAntasvarUpANi bhUtvA sadAtanavahninA daNPaM bhunjjatE|


kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH|


kukkurai rmAyAvibhiH puggAmibhi rnarahantRृbhi rdEvArccakaiH sarvvairanRtE prIyamANairanRtAcAribhizca bahiH sthAtavyaM|


Etat sAkSyaM yO dadAti sa Eva vakti satyam ahaM tUrNam AgacchAmi| tathAstu| prabhO yIzOे, AgamyatAM bhavatA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्