Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 11:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yuSmAkam unnatyai mayA namratAM svIkRtyEzvarasya susaMvAdO vinA vEtanaM yuSmAkaM madhyE yad aghOSyata tEna mayA kiM pApam akAri?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 युष्माकम् उन्नत्यै मया नम्रतां स्वीकृत्येश्वरस्य सुसंवादो विना वेतनं युष्माकं मध्ये यद् अघोष्यत तेन मया किं पापम् अकारि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যুষ্মাকম্ উন্নত্যৈ মযা নম্ৰতাং স্ৱীকৃত্যেশ্ৱৰস্য সুসংৱাদো ৱিনা ৱেতনং যুষ্মাকং মধ্যে যদ্ অঘোষ্যত তেন মযা কিং পাপম্ অকাৰি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যুষ্মাকম্ উন্নত্যৈ মযা নম্রতাং স্ৱীকৃত্যেশ্ৱরস্য সুসংৱাদো ৱিনা ৱেতনং যুষ্মাকং মধ্যে যদ্ অঘোষ্যত তেন মযা কিং পাপম্ অকারি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယုၐ္မာကမ် ဥန္နတျဲ မယာ နမြတာံ သွီကၖတျေၑွရသျ သုသံဝါဒေါ ဝိနာ ဝေတနံ ယုၐ္မာကံ မဓျေ ယဒ် အဃောၐျတ တေန မယာ ကိံ ပါပမ် အကာရိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 યુષ્માકમ્ ઉન્નત્યૈ મયા નમ્રતાં સ્વીકૃત્યેશ્વરસ્ય સુસંવાદો વિના વેતનં યુષ્માકં મધ્યે યદ્ અઘોષ્યત તેન મયા કિં પાપમ્ અકારિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 11:7
14 अन्तरसन्दर्भाः  

kasyApi svarNaM rUpyaM vastraM vA prati mayA lObhO na kRtaH|


kintu mama matsahacaralOkAnAnjcAvazyakavyayAya madIyamidaM karadvayam azrAmyad Etad yUyaM jAnItha|


IzvarO nijaputramadhi yaM susaMvAdaM bhaviSyadvAdibhi rdharmmagranthE pratizrutavAn taM susaMvAdaM pracArayituM pRthakkRta AhUtaH prEritazca prabhO ryIzukhrISTasya sEvakO yaH paulaH


yuSmAsu yO'dhikArastasya bhAginO yadyanyE bhavEyustarhyasmAbhistatO'dhikaM kiM tasya bhAgibhi rna bhavitavyaM? adhikantu vayaM tEnAdhikArENa na vyavahRtavantaH kintu khrISTIyasusaMvAdasya kO'pi vyAghAtO'smAbhiryanna jAyEta tadarthaM sarvvaM sahAmahE|


sAMsArikazramasya parityAgAt kiM kEvalamahaM barNabbAzca nivAritau?


yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE|


tEna vayaM yuSmAkaM pazcimadiksthESu sthAnESu susaMvAdaM ghOSayiSyAmaH, itthaM parasImAyAM parENa yat pariSkRtaM tEna na zlAghiSyAmahE|


mama pAlanArthaM yUyaM mayA bhArAkrAntA nAbhavataitad EkaM nyUnatvaM vinAparAbhyaH samitibhyO yuSmAkaM kiM nyUnatvaM jAtaM? anEna mama dOSaM kSamadhvaM|


aparanjca khrISTasya susaMvAdaghOSaNArthaM mayi trOyAnagaramAgatE prabhOH karmmaNE ca madarthaM dvArE muktE


hE bhrAtaraH, asmAkaM zramaH klEेzazca yuSmAbhiH smaryyatE yuSmAkaM kO'pi yad bhAragrastO na bhavEt tadarthaM vayaM divAnizaM parizrAmyantO yuSmanmadhya Izvarasya susaMvAdamaghOSayAma|


vinAmUlyaM kasyApyannaM nAbhuMjmahi kintu kO'pi yad asmAbhi rbhAragrastO na bhavEt tadarthaM zramENa klEzEna ca divAnizaM kAryyam akurmma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्