Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 11:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 parizramaklEzAbhyAM vAraM vAraM jAgaraNEna kSudhAtRSNAbhyAM bahuvAraM nirAhArENa zItanagnatAbhyAnjcAhaM kAlaM yApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 परिश्रमक्लेशाभ्यां वारं वारं जागरणेन क्षुधातृष्णाभ्यां बहुवारं निराहारेण शीतनग्नताभ्याञ्चाहं कालं यापितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 পৰিশ্ৰমক্লেশাভ্যাং ৱাৰং ৱাৰং জাগৰণেন ক্ষুধাতৃষ্ণাভ্যাং বহুৱাৰং নিৰাহাৰেণ শীতনগ্নতাভ্যাঞ্চাহং কালং যাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 পরিশ্রমক্লেশাভ্যাং ৱারং ৱারং জাগরণেন ক্ষুধাতৃষ্ণাভ্যাং বহুৱারং নিরাহারেণ শীতনগ্নতাভ্যাঞ্চাহং কালং যাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ပရိၑြမက္လေၑာဘျာံ ဝါရံ ဝါရံ ဇာဂရဏေန က္ၐုဓာတၖၐ္ဏာဘျာံ ဗဟုဝါရံ နိရာဟာရေဏ ၑီတနဂ္နတာဘျာဉ္စာဟံ ကာလံ ယာပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 પરિશ્રમક્લેશાભ્યાં વારં વારં જાગરણેન ક્ષુધાતૃષ્ણાભ્યાં બહુવારં નિરાહારેણ શીતનગ્નતાભ્યાઞ્ચાહં કાલં યાપિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 11:27
17 अन्तरसन्दर्भाः  

yuSmAnahaM tathyaM vacmi yadi yuSmAkaM sarSapaikamAtrOpi vizvAsO jAyatE, tarhi yuSmAbhirasmin zailE tvamitaH sthAnAt tat sthAnaM yAhIti brUtE sa tadaiva caliSyati, yuSmAkaM kimapyasAdhyanjca karmma na sthAsyAti| kintu prArthanOpavAsau vinaitAdRzO bhUtO na tyAjyEta|


maNPalInAM prAcInavargAn niyujya prArthanOpavAsau kRtvA yatprabhau tE vyazvasan tasya hastE tAn samarpya


iti hEtO ryUyaM sacaitanyAH santastiSTata, ahanjca sAzrupAtaH san vatsaratrayaM yAvad divAnizaM pratijanaM bOdhayituM na nyavarttE tadapi smarata|


upOSaNaprArthanayOH sEvanArtham EkamantraNAnAM yuSmAkaM kiyatkAlaM yAvad yA pRthaksthiti rbhavati tadanyO vicchEdO yuSmanmadhyE na bhavatu, tataH param indriyANAm adhairyyAt zayatAn yad yuSmAn parIkSAM na nayEt tadarthaM punarEkatra milata|


tE kiM khrISTasya paricArakAH? ahaM tEbhyO'pi tasya mahAparicArakaH; kintu nirbbOdha iva bhASE, tEbhyO'pyahaM bahuparizramE bahuprahArE bahuvAraM kArAyAM bahuvAraM prANanAzasaMzayE ca patitavAn|


daridratAM bhOktuM zaknOmi dhanAPhyatAm api bhOktuM zaknOmi sarvvathA sarvvaviSayESu vinItO'haM pracuratAM kSudhAnjca dhanaM dainyanjcAvagatO'smi|


hE bhrAtaraH, asmAkaM zramaH klEेzazca yuSmAbhiH smaryyatE yuSmAkaM kO'pi yad bhAragrastO na bhavEt tadarthaM vayaM divAnizaM parizrAmyantO yuSmanmadhya Izvarasya susaMvAdamaghOSayAma|


vinAmUlyaM kasyApyannaM nAbhuMjmahi kintu kO'pi yad asmAbhi rbhAragrastO na bhavEt tadarthaM zramENa klEzEna ca divAnizaM kAryyam akurmma|


bahavazca prastarAghAtai rhatAH karapatrai rvA vidIrNA yantrai rvA kliSTAH khaggadhArai rvA vyApAditAH| tE mESANAM chAgAnAM vA carmmANi paridhAya dInAH pIPitA duHkhArttAzcAbhrAmyan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्