Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 11:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tE kiM khrISTasya paricArakAH? ahaM tEbhyO'pi tasya mahAparicArakaH; kintu nirbbOdha iva bhASE, tEbhyO'pyahaM bahuparizramE bahuprahArE bahuvAraM kArAyAM bahuvAraM prANanAzasaMzayE ca patitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 ते किं ख्रीष्टस्य परिचारकाः? अहं तेभ्योऽपि तस्य महापरिचारकः; किन्तु निर्ब्बोध इव भाषे, तेभ्योऽप्यहं बहुपरिश्रमे बहुप्रहारे बहुवारं कारायां बहुवारं प्राणनाशसंशये च पतितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তে কিং খ্ৰীষ্টস্য পৰিচাৰকাঃ? অহং তেভ্যোঽপি তস্য মহাপৰিচাৰকঃ; কিন্তু নিৰ্ব্বোধ ইৱ ভাষে, তেভ্যোঽপ্যহং বহুপৰিশ্ৰমে বহুপ্ৰহাৰে বহুৱাৰং কাৰাযাং বহুৱাৰং প্ৰাণনাশসংশযে চ পতিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তে কিং খ্রীষ্টস্য পরিচারকাঃ? অহং তেভ্যোঽপি তস্য মহাপরিচারকঃ; কিন্তু নির্ব্বোধ ইৱ ভাষে, তেভ্যোঽপ্যহং বহুপরিশ্রমে বহুপ্রহারে বহুৱারং কারাযাং বহুৱারং প্রাণনাশসংশযে চ পতিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တေ ကိံ ခြီၐ္ဋသျ ပရိစာရကား? အဟံ တေဘျော'ပိ တသျ မဟာပရိစာရကး; ကိန္တု နိရ္ဗ္ဗောဓ ဣဝ ဘာၐေ, တေဘျော'ပျဟံ ဗဟုပရိၑြမေ ဗဟုပြဟာရေ ဗဟုဝါရံ ကာရာယာံ ဗဟုဝါရံ ပြာဏနာၑသံၑယေ စ ပတိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 તે કિં ખ્રીષ્ટસ્ય પરિચારકાઃ? અહં તેભ્યોઽપિ તસ્ય મહાપરિચારકઃ; કિન્તુ નિર્બ્બોધ ઇવ ભાષે, તેભ્યોઽપ્યહં બહુપરિશ્રમે બહુપ્રહારે બહુવારં કારાયાં બહુવારં પ્રાણનાશસંશયે ચ પતિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 11:23
43 अन्तरसन्दर्भाः  

AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalOkA Agatya lOkAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tEna sa mRta iti vijnjAya nagarasya bahistam AkRSya nItavantaH|


kintu mayA bandhanaM klEzazca bhOktavya iti pavitra AtmA nagarE nagarE pramANaM dadAti|


sOsmAkaM samIpamEtya paulasya kaTibandhanaM gRhItvA nijahastApAdAn baddhvA bhASitavAn yasyEdaM kaTibandhanaM taM yihUdIyalOkA yirUzAlamanagara itthaM baddhvA bhinnadEzIyAnAM karESu samarpayiSyantIti vAkyaM pavitra AtmA kathayati|


tadA tau bahudinAni tatra sthitau tataH phISTastaM rAjAnaM paulasya kathAM vijnjApya kathayitum Arabhata paulanAmAnam EkaM bandi phIlikSO baddhaM saMsthApya gatavAn|


jalapathEnAsmAkam itOliyAdEzaM prati yAtrAyAM nizcitAyAM satyAM tE yUliyanAmnO mahArAjasya saMghAtAntargatasya sEnApatEH samIpE paulaM tadanyAn katinayajanAMzca samArpayan|


asmAsu rOmAnagaraM gatESu zatasEnApatiH sarvvAn bandIn pradhAnasEnApatEH samIpE samArpayat kintu paulAya svarakSakapadAtinA saha pRthag vastum anumatiM dattavAn|


itthaM paulaH sampUrNaM vatsaradvayaM yAvad bhATakIyE vAsagRhE vasan yE lOkAstasya sannidhim Agacchanti tAn sarvvAnEva parigRhlan,


mama nAmanimittanjca tEna kiyAn mahAn klEzO bhOktavya Etat taM darzayiSyAmi|


kintu likhitam AstE, yathA, vayaM tava nimittaM smO mRtyuvaktrE'khilaM dinaM| balirdEyO yathA mESO vayaM gaNyAmahE tathA|


yAdRzO'smi tAdRza IzvarasyAnugrahENaivAsmi; aparaM mAM prati tasyAnugrahO niSphalO nAbhavat, anyEbhyaH sarvvEbhyO mayAdhikaH zramaH kRtaH, kintu sa mayA kRtastannahi matsahakAriNEzvarasyAnugrahENaiva|


paulaH kaH? ApallO rvA kaH? tau paricArakamAtrau tayOrEkaikasmai ca prabhu ryAdRk phalamadadAt tadvat tayOrdvArA yUyaM vizvAsinO jAtAH|


lOkA asmAn khrISTasya paricArakAn Izvarasya nigUThavAkyadhanasyAdhyakSAMzca manyantAM|


vayamadyApi kSudhArttAstRSNArttA vastrahInAstAPitA AzramarahitAzca santaH


prEritA vayaM zESA hantavyAzcEvEzvarENa nidarzitAH| yatO vayaM sarvvalOkAnAm arthataH svargIyadUtAnAM mAnavAnAnjca kautukAspadAni jAtAH|


yad dRSTigOcaraM tad yuSmAbhi rdRzyatAM| ahaM khrISTasya lOka iti svamanasi yEna vijnjAyatE sa yathA khrISTasya bhavati vayam api tathA khrISTasya bhavAma iti punarvivicya tEna budhyatAM|


kintu mukhyEbhyaH prEritEbhyO'haM kEnacit prakArENa nyUnO nAsmIti budhyE|


tEna vayaM nUtananiyamasyArthatO 'kSarasaMsthAnasya tannahi kintvAtmana Eva sEvanasAmarthyaM prAptAH| akSarasaMsthAnaM mRtyujanakaM kintvAtmA jIvanadAyakaH|


yIzO rjIvanaM yad asmAkaM marttyadEhE prakAzEta tadarthaM jIvantO vayaM yIzOH kRtE nityaM mRtyau samarpyAmahE|


bhramakasamA vayaM satyavAdinO bhavAmaH, aparicitasamA vayaM suparicitA bhavAmaH, mRtakalpA vayaM jIvAmaH, daNPyamAnA vayaM na hanyAmahE,


itaH paraM kO'pi mAM na kliznAtu yasmAd ahaM svagAtrE prabhO ryIzukhrISTasya cihnAni dhArayE|


atO hEtO rbhinnajAtIyAnAM yuSmAkaM nimittaM yIzukhrISTasya bandI yaH sO'haM paulO bravImi|


atO bandirahaM prabhO rnAmnA yuSmAn vinayE yUyaM yEnAhvAnEnAhUtAstadupayuktarUpENa


tathA nirbhayEna svarENOtsAhEna ca susaMvAdasya nigUPhavAkyapracArAya vaktRाtA yat mahyaM dIyatE tadarthaM mamApi kRtE prArthanAM kurudhvaM|


aparam ahaM khrISTasya kRtE baddhO'smIti rAjapuryyAm anyasthAnESu ca sarvvESAM nikaTE suspaSTam abhavat,


yuSmAkaM vizvAsArthakAya balidAnAya sEvanAya ca yadyapyahaM nivEditavyO bhavEyaM tathApi tEnAnandAmi sarvvESAM yuSmAkam AnandasyAMzI bhavAmi ca|


tasya susaMvAdasyaikaH paricArakO yO'haM paulaH sO'ham idAnIm AnandEna yuSmadarthaM duHkhAni sahE khrISTasya klEzabhOgasya yOMzO'pUrNastamEva tasya tanOH samitEH kRtE svazarIrE pUrayAmi ca|


EtadarthaM tasya yA zaktiH prabalarUpENa mama madhyE prakAzatE tayAhaM yatamAnaH zrAbhyAmi|


svabhrAtaraM khrISTasya susaMvAdE sahakAriNanjcEzvarasya paricArakaM tImathiyaM yuSmatsamIpam aprESayaM|


EtAni vAkyAni yadi tvaM bhrAtRn jnjApayEstarhi yIzukhrISTasyOttamH paricArakO bhaviSyasi yO vizvAsO hitOpadEzazca tvayA gRhItastadIyavAkyairApyAyiSyasE ca|


prabhuranISipharasya parivArAn prati kRpAM vidadhAtu yataH sa punaH puna rmAm ApyAyitavAn


ataEvAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi ca pramANaM dAtuM na trapasva kintvIzvarIyazaktyA susaMvAdasya kRtE duHkhasya sahabhAgI bhava|


tatsusaMvAdakAraNAd ahaM duSkarmmEva bandhanadazAparyyantaM klEzaM bhunjjE kintvIzvarasya vAkyam abaddhaM tiSThati|


AntiyakhiyAyAm ikaniyE lUstrAyAnjca mAM prati yadyad aghaTata yAMzcOpadravAn aham asahE sarvvamEtat tvam avagatO'si kintu tatsarvvataH prabhu rmAm uddhRtavAn|


idAnIM yIzukhrISTasya bandidAsazcaivambhUtO yaH paulaH sO'haM tvAM vinEtuM varaM manyE|


yUyaM mama bandhanasya duHkhEna duHkhinO 'bhavata, yuSmAkam uttamA nityA ca sampattiH svargE vidyata iti jnjAtvA sAnandaM sarvvasvasyApaharaNam asahadhvanjca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्