Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 11:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tatastasya paricArakA api dharmmaparicArakANAM vEzaM dhArayantItyadbhutaM nahi; kintu tESAM karmmANi yAdRzAni phalAnyapi tAdRzAni bhaviSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 ततस्तस्य परिचारका अपि धर्म्मपरिचारकाणां वेशं धारयन्तीत्यद्भुतं नहि; किन्तु तेषां कर्म्माणि यादृशानि फलान्यपि तादृशानि भविष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততস্তস্য পৰিচাৰকা অপি ধৰ্ম্মপৰিচাৰকাণাং ৱেশং ধাৰযন্তীত্যদ্ভুতং নহি; কিন্তু তেষাং কৰ্ম্মাণি যাদৃশানি ফলান্যপি তাদৃশানি ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততস্তস্য পরিচারকা অপি ধর্ম্মপরিচারকাণাং ৱেশং ধারযন্তীত্যদ্ভুতং নহি; কিন্তু তেষাং কর্ম্মাণি যাদৃশানি ফলান্যপি তাদৃশানি ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတသ္တသျ ပရိစာရကာ အပိ ဓရ္မ္မပရိစာရကာဏာံ ဝေၑံ ဓာရယန္တီတျဒ္ဘုတံ နဟိ; ကိန္တု တေၐာံ ကရ္မ္မာဏိ ယာဒၖၑာနိ ဖလာနျပိ တာဒၖၑာနိ ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તતસ્તસ્ય પરિચારકા અપિ ધર્મ્મપરિચારકાણાં વેશં ધારયન્તીત્યદ્ભુતં નહિ; કિન્તુ તેષાં કર્મ્માણિ યાદૃશાનિ ફલાન્યપિ તાદૃશાનિ ભવિષ્યન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 11:15
30 अन्तरसन्दर्भाः  

hE narakin dharmmadvESin kauTilyaduSkarmmaparipUrNa, tvaM kiM prabhOH satyapathasya viparyyayakaraNAt kadApi na nivarttiSyasE?


kintu sa EkaikamanujAya tatkarmmAnusArENa pratiphalaM dAsyati;


maggalArthaM pApamapi karaNIyamiti vAkyaM tvayA kutO nOcyatE? kintu yairucyatE tE nitAntaM daNPasya pAtrANi bhavanti; tathApi tadvAkyam asmAbhirapyucyata ityasmAkaM glAniM kurvvantaH kiyantO lOkA vadanti|


yuSmatkRtE'smAbhiH pAratrikANi bIjAni rOpitAni, atO yuSmAkamaihikaphalAnAM vayam aMzinO bhaviSyAmaH kimEtat mahat karmma?


tAdRzA bhAktaprEritAH pravanjcakAH kAravO bhUtvA khrISTasya prEritAnAM vEzaM dhArayanti|


tE kiM khrISTasya paricArakAH? ahaM tEbhyO'pi tasya mahAparicArakaH; kintu nirbbOdha iva bhASE, tEbhyO'pyahaM bahuparizramE bahuprahArE bahuvAraM kArAyAM bahuvAraM prANanAzasaMzayE ca patitavAn|


daNPajanikA sEvA yadi tEjOyuktA bhavEt tarhi puNyajanikA sEvA tatO'dhikaM bahutEjOyuktA bhaviSyati|


yataH kEvalaM raktamAMsAbhyAm iti nahi kintu kartRtvaparAkramayuktaistimirarAjyasyEhalOkasyAdhipatibhiH svargOdbhavai rduSTAtmabhirEva sArddham asmAbhi ryuddhaM kriyatE|


tESAM zESadazA sarvvanAza udarazcEzvarO lajjA ca zlAghA pRthivyAnjca lagnaM manaH|


aparanjca tE lObhAt kApaTyavAkyai ryuSmattO lAbhaM kariSyantE kintu tESAM purAtanadaNPAjnjA na vilambatE tESAM vinAzazca na nidrAti|


yasmAd EtadrUpadaNPaprAptayE pUrvvaM likhitAH kEcijjanA asmAn upasRptavantaH, tE 'dhArmmikalOkA asmAkam IzvarasyAnugrahaM dhvajIkRtya lampaTatAm Acaranti, advitIyO 'dhipati ryO 'smAkaM prabhu ryIzukhrISTastaM nAggIkurvvanti|


tasya pazOH sAkSAd yESAM citrakarmmaNAM sAdhanAya sAmarthyaM tasmai dattaM taiH sa pRthivInivAsinO bhrAmayati, vizESatO yaH pazuH khaggEna kSatayuktO bhUtvApyajIvat tasya pratimAnirmmANaM pRthivInivAsina Adizati|


mayA dRSTaH sa pazuzcitravyAghrasadRzaH kintu tasya caraNau bhallUkasyEva vadananjca siMhavadanamiva| nAganE tasmai svIyaparAkramaH svIyaM siMhAsanaM mahAdhipatyanjcAdAyi|


tESAM rAjA ca rasAtalasya dUtastasya nAma ibrIyabhASayA abaddOn yUnAnIyabhASayA ca apalluyOn arthatO vinAzaka iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्