Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 11:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 taccAzcaryyaM nahi; yataH svayaM zayatAnapi tEjasvidUtasya vEzaM dhArayati,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तच्चाश्चर्य्यं नहि; यतः स्वयं शयतानपि तेजस्विदूतस्य वेशं धारयति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তচ্চাশ্চৰ্য্যং নহি; যতঃ স্ৱযং শযতানপি তেজস্ৱিদূতস্য ৱেশং ধাৰযতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তচ্চাশ্চর্য্যং নহি; যতঃ স্ৱযং শযতানপি তেজস্ৱিদূতস্য ৱেশং ধারযতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တစ္စာၑ္စရျျံ နဟိ; ယတး သွယံ ၑယတာနပိ တေဇသွိဒူတသျ ဝေၑံ ဓာရယတိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 તચ્ચાશ્ચર્ય્યં નહિ; યતઃ સ્વયં શયતાનપિ તેજસ્વિદૂતસ્ય વેશં ધારયતિ,

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 11:14
9 अन्तरसन्दर्भाः  

kintu sarpENa svakhalatayA yadvad havA vanjcayAnjcakE tadvat khrISTaM prati satItvAd yuSmAkaM bhraMzaH sambhaviSyatIti bibhEmi|


zayatAnaH kalpanAsmAbhirajnjAtA nahi, atO vayaM yat tEna na vanjcyAmahE tadartham asmAbhiH sAvadhAnai rbhavitavyaM|


yuSmAkaM sannidhau yaH susaMvAdO'smAbhi rghOSitastasmAd anyaH susaMvAdO'smAkaM svargIyadUtAnAM vA madhyE kEnacid yadi ghOSyatE tarhi sa zaptO bhavatu|


yataH kEvalaM raktamAMsAbhyAm iti nahi kintu kartRtvaparAkramayuktaistimirarAjyasyEhalOkasyAdhipatibhiH svargOdbhavai rduSTAtmabhirEva sArddham asmAbhi ryuddhaM kriyatE|


yazca pitA tEjOvAsinAM pavitralOkAnAm adhikArasyAMzitvAyAsmAn yOgyAn kRtavAn taM yad dhanyaM vadEta varam EnaM yAcAmahE|


yataH sO'smAn timirasya karttRtvAd uddhRtya svakIyasya priyaputrasya rAjyE sthApitavAn|


aparaM sa mahAnAgO 'rthatO diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAtO yaH purAtanaH sarpaH kRtsnaM naralOkaM bhrAmayati sa pRthivyAM nipAtitastEna sArddhaM tasya dUtA api tatra nipAtitAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्