Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yadi kazcit svajAtIyAn lOkAn vizESataH svIyaparijanAn na pAlayati tarhi sa vizvAsAd bhraSTO 'pyadhamazca bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यदि कश्चित् स्वजातीयान् लोकान् विशेषतः स्वीयपरिजनान् न पालयति तर्हि स विश्वासाद् भ्रष्टो ऽप्यधमश्च भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যদি কশ্চিৎ স্ৱজাতীযান্ লোকান্ ৱিশেষতঃ স্ৱীযপৰিজনান্ ন পালযতি তৰ্হি স ৱিশ্ৱাসাদ্ ভ্ৰষ্টো ঽপ্যধমশ্চ ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যদি কশ্চিৎ স্ৱজাতীযান্ লোকান্ ৱিশেষতঃ স্ৱীযপরিজনান্ ন পালযতি তর্হি স ৱিশ্ৱাসাদ্ ভ্রষ্টো ঽপ্যধমশ্চ ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယဒိ ကၑ္စိတ် သွဇာတီယာန် လောကာန် ဝိၑေၐတး သွီယပရိဇနာန် န ပါလယတိ တရှိ သ ဝိၑွာသာဒ် ဘြၐ္ဋော 'ပျဓမၑ္စ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 યદિ કશ્ચિત્ સ્વજાતીયાન્ લોકાન્ વિશેષતઃ સ્વીયપરિજનાન્ ન પાલયતિ તર્હિ સ વિશ્વાસાદ્ ભ્રષ્ટો ઽપ્યધમશ્ચ ભવતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:8
19 अन्तरसन्दर्भाः  

tEna sa yadi tayO rvAkyaM na mAnyatE, tarhi samAjaM tajjnjApaya, kintu yadi samAjasyApi vAkyaM na mAnyatE,tarhi sa tava samIpE dEvapUjaka_iva caNPAla_iva ca bhaviSyati|


tasmAd yUyam abhadrAH santO'pi yadi nijabAlakEbhya uttamaM dravyaM dAtuM jAnItha, tarhi yuSmAkaM svargasthaH pitA svIyayAcakEbhyaH kimuttamAni vastUni na dAsyati?


tESAM sannidhim Agatya yadyahaM nAkathayiSyaM tarhi tESAM pApaM nAbhaviSyat kintvadhunA tESAM pApamAcchAdayitum upAyO nAsti|


kinjcaikO bhrAtA bhrAtrAnyEna kimavizvAsinAM vicArakANAM sAkSAd vivadatE? yaSmanmadhyE vivAdA vidyanta Etadapi yuSmAkaM dOSaH|


pazyata tRtIyavAraM yuुSmatsamIpaM gantumudyatO'smi tatrApyahaM yuSmAn bhArAkrAntAn na kariSyAmi| yuSmAkaM sampattimahaM na mRgayE kintu yuSmAnEva, yataH pitrOH kRtE santAnAnAM dhanasanjcayO'nupayuktaH kintu santAnAnAM kRtE pitrO rdhanasanjcaya upayuktaH|


bilIyAladEvEna sAkaM khrISTasya vA kA sandhiH? avizvAsinA sArddhaM vA vizvAsilOkasyAMzaH kaH?


atO yAvat samayastiSThati tAvat sarvvAn prati vizESatO vizvAsavEzmavAsinaH pratyasmAbhi rhitAcAraH karttavyaH|


yadi vayaM tam anaggIkurmmastarhi sO 'smAnapyanaggIkariSyati|


bhaktavEzAH kintvasvIkRtabhaktiguNA bhaviSyanti; EtAdRzAnAM lOkAnAM saMmargaM parityaja|


Izvarasya jnjAnaM tE pratijAnanti kintu karmmabhistad anaggIkurvvatE yatastE garhitA anAjnjAgrAhiNaH sarvvasatkarmmaNazcAyOgyAH santi|


aparaM pUrvvakAlE yathA lOkAnAM madhyE mithyAbhaviSyadvAdina upAtiSThan tathA yuSmAkaM madhyE'pi mithyAzikSakA upasthAsyanti, tE svESAM krEtAraM prabhum anaggIkRtya satvaraM vinAzaM svESu varttayanti vinAzakavaidharmmyaM guptaM yuSmanmadhyam AnESyanti|


yasmAd EtadrUpadaNPaprAptayE pUrvvaM likhitAH kEcijjanA asmAn upasRptavantaH, tE 'dhArmmikalOkA asmAkam IzvarasyAnugrahaM dhvajIkRtya lampaTatAm Acaranti, advitIyO 'dhipati ryO 'smAkaM prabhu ryIzukhrISTastaM nAggIkurvvanti|


tava kriyA mama gOcarAH, yatra zayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhaktErasvIkArastvayA na kRtO mama vizvAsyasAkSiNa AntipAH samayE 'pi na kRtaH| sa tu yuSmanmadhyE 'ghAni yataH zayatAnastatraiva nivasati|


tava kriyA mama gOcarAH pazya tava samIpE 'haM muktaM dvAraM sthApitavAn tat kEnApi rOddhuM na zakyatE yatastavAlpaM balamAstE tathApi tvaM mama vAkyaM pAlitavAn mama nAmnO 'svIkAraM na kRtavAMzca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्