Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 anantaraM tA gRhAd gRhaM paryyaTantya AlasyaM zikSantE kEvalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracarccAnjcApi zikSamANA anucitAni vAkyAni bhASantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अनन्तरं ता गृहाद् गृहं पर्य्यटन्त्य आलस्यं शिक्षन्ते केवलमालस्यं नहि किन्त्वनर्थकालापं पराधिकारचर्च्चाञ्चापि शिक्षमाणा अनुचितानि वाक्यानि भाषन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অনন্তৰং তা গৃহাদ্ গৃহং পৰ্য্যটন্ত্য আলস্যং শিক্ষন্তে কেৱলমালস্যং নহি কিন্ত্ৱনৰ্থকালাপং পৰাধিকাৰচৰ্চ্চাঞ্চাপি শিক্ষমাণা অনুচিতানি ৱাক্যানি ভাষন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অনন্তরং তা গৃহাদ্ গৃহং পর্য্যটন্ত্য আলস্যং শিক্ষন্তে কেৱলমালস্যং নহি কিন্ত্ৱনর্থকালাপং পরাধিকারচর্চ্চাঞ্চাপি শিক্ষমাণা অনুচিতানি ৱাক্যানি ভাষন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အနန္တရံ တာ ဂၖဟာဒ် ဂၖဟံ ပရျျဋန္တျ အာလသျံ ၑိက္ၐန္တေ ကေဝလမာလသျံ နဟိ ကိန္တွနရ္ထကာလာပံ ပရာဓိကာရစရ္စ္စာဉ္စာပိ ၑိက္ၐမာဏာ အနုစိတာနိ ဝါကျာနိ ဘာၐန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 અનન્તરં તા ગૃહાદ્ ગૃહં પર્ય્યટન્ત્ય આલસ્યં શિક્ષન્તે કેવલમાલસ્યં નહિ કિન્ત્વનર્થકાલાપં પરાધિકારચર્ચ્ચાઞ્ચાપિ શિક્ષમાણા અનુચિતાનિ વાક્યાનિ ભાષન્તે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:13
14 अन्तरसन्दर्भाः  

aparanjca tE yatkinjcid dAsyanti tadEva bhuktvA pItvA tasminnivEzanE sthAsyatha; yataH karmmakArI janO bhRtim arhati; gRhAd gRhaM mA yAsyatha|


kAmapi hitakathAाM na gOpAyitavAn tAM pracAryya saprakAzaM gRhE gRhE samupadizyEzvaraM prati manaH parAvarttanIyaM prabhau yIzukhrISTE vizvasanIyaM


yuSmAkamEva madhyAdapi lOkA utthAya ziSyagaNam apahantuM viparItam upadEkSyantItyahaM jAnAmi|


tESAnjca vAgrOdha AvazyakO yatastE kutsitalAbhasyAzayAnucitAni vAkyAni zikSayantO nikhilaparivArANAM sumatiM nAzayanti|


EkasmAd vadanAd dhanyavAdazApau nirgacchataH| hE mama bhrAtaraH, EtAdRzaM na karttavyaM|


kintu yuSmAkaM kO'pi hantA vA cairO vA duSkarmmakRd vA parAdhikAracarccaka iva daNPaM na bhugktAM|


atO 'haM yadOpasthAsyAmi tadA tEna yadyat kriyatE tat sarvvaM taM smArayiSyAmi, yataH sa durvvAkyairasmAn apavadati, tEnApi tRptiM na gatvA svayamapi bhrAtRn nAnugRhlAti yE cAnugrahItumicchanti tAn samititO 'pi bahiSkarOti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्