Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 4:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 kaThOramanasAM kApaTyAd anRtavAdinAM vivAhaniSEdhakAnAM bhakSyavizESaniSEdhakAnAnjca

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 कठोरमनसां कापट्याद् अनृतवादिनां विवाहनिषेधकानां भक्ष्यविशेषनिषेधकानाञ्च

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 কঠোৰমনসাং কাপট্যাদ্ অনৃতৱাদিনাং ৱিৱাহনিষেধকানাং ভক্ষ্যৱিশেষনিষেধকানাঞ্চ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 কঠোরমনসাং কাপট্যাদ্ অনৃতৱাদিনাং ৱিৱাহনিষেধকানাং ভক্ষ্যৱিশেষনিষেধকানাঞ্চ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ကဌောရမနသာံ ကာပဋျာဒ် အနၖတဝါဒိနာံ ဝိဝါဟနိၐေဓကာနာံ ဘက္ၐျဝိၑေၐနိၐေဓကာနာဉ္စ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 કઠોરમનસાં કાપટ્યાદ્ અનૃતવાદિનાં વિવાહનિષેધકાનાં ભક્ષ્યવિશેષનિષેધકાનાઞ્ચ

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 4:2
18 अन्तरसन्दर्भाः  

yatO bhAktakhrISTA bhAktabhaviSyadvAdinazca upasthAya yAni mahanti lakSmANi citrakarmmANi ca prakAzayiSyanti, tai ryadi sambhavEt tarhi manOnItamAnavA api bhrAmiSyantE|


aparanjca yE janA mESavEzEna yuSmAkaM samIpam Agacchanti, kintvantardurantA vRkA EtAdRzEbhyO bhaviSyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalEna tAn paricEtuM zaknutha|


yuSmAkamEva madhyAdapi lOkA utthAya ziSyagaNam apahantuM viparItam upadEkSyantItyahaM jAnAmi|


tE svESAM manaHsvIzvarAya sthAnaM dAtum anicchukAstatO hEtOrIzvarastAn prati duSTamanaskatvam avihitakriyatvanjca dattavAn|


yatastAdRzA lOkA asmAkaM prabhO ryIzukhrISTasya dAsA iti nahi kintu svOdarasyaiva dAsAH; aparaM praNayavacanai rmadhuravAkyaizca saralalOkAnAM manAMsi mOhayanti|


ataEva mAnuSANAM cAturItO bhramakadhUrttatAyAzchalAcca jAtEna sarvvENa zikSAvAyunA vayaM yad bAlakA iva dOlAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,


svAn caitanyazUnyAn kRtvA ca lObhEna sarvvavidhAzaucAcaraNAya lampaTatAyAM svAn samarpitavantaH|


bhaktavEzAH kintvasvIkRtabhaktiguNA bhaviSyanti; EtAdRzAnAM lOkAnAM saMmargaM parityaja|


ta AzcaryyakarmmakAriNO bhUtAnAm AtmAnaH santi sarvvazaktimata Izvarasya mahAdinE yEna yuddhEna bhavitavyaM tatkRtE kRtsrajagatO rAjnjAH saMgrahItuM tESAM sannidhiM nirgacchanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्