Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 4:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 svasmin upadEzE ca sAvadhAnO bhUtvAvatiSThasva tat kRtvA tvayAtmaparitrANaM zrOtRNAnjca paritrANaM sAdhayiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 स्वस्मिन् उपदेशे च सावधानो भूत्वावतिष्ठस्व तत् कृत्वा त्वयात्मपरित्राणं श्रोतृणाञ्च परित्राणं साधयिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 স্ৱস্মিন্ উপদেশে চ সাৱধানো ভূৎৱাৱতিষ্ঠস্ৱ তৎ কৃৎৱা ৎৱযাত্মপৰিত্ৰাণং শ্ৰোতৃণাঞ্চ পৰিত্ৰাণং সাধযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 স্ৱস্মিন্ উপদেশে চ সাৱধানো ভূৎৱাৱতিষ্ঠস্ৱ তৎ কৃৎৱা ৎৱযাত্মপরিত্রাণং শ্রোতৃণাঞ্চ পরিত্রাণং সাধযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 သွသ္မိန် ဥပဒေၑေ စ သာဝဓာနော ဘူတွာဝတိၐ္ဌသွ တတ် ကၖတွာ တွယာတ္မပရိတြာဏံ ၑြောတၖဏာဉ္စ ပရိတြာဏံ သာဓယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 સ્વસ્મિન્ ઉપદેશે ચ સાવધાનો ભૂત્વાવતિષ્ઠસ્વ તત્ કૃત્વા ત્વયાત્મપરિત્રાણં શ્રોતૃણાઞ્ચ પરિત્રાણં સાધયિષ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 4:16
38 अन्तरसन्दर्भाः  

kintu yUyam AtmArthE sAvadhAnAstiSThata, yatO lOkA rAjasabhAyAM yuSmAn samarpayiSyanti, tathA bhajanagRhE prahariSyanti; yUyaM madarthE dEzAdhipAn bhUpAMzca prati sAkSyadAnAya tESAM sammukhE upasthApayiSyadhvE|


ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|


tathApi khrISTO duHkhaM bhuktvA sarvvESAM pUrvvaM zmazAnAd utthAya nijadEzIyAnAM bhinnadEzIyAnAnjca samIpE dIptiM prakAzayiSyati


kintu vayaM prArthanAyAM kathApracArakarmmaNi ca nityapravRttAH sthAsyAmaH|


tannimittam anyadEzinAM nikaTE prEritaH san ahaM svapadasya mahimAnaM prakAzayAmi|


hE bhrAtarO yuSmAn vinayE'haM yuSmAbhi ryA zikSA labdhA tAm atikramya yE vicchEdAn vighnAMzca kurvvanti tAn nizcinuta tESAM saggaM varjayata ca|


vastutastu yE janA dhairyyaM dhRtvA satkarmma kurvvantO mahimA satkArO'maratvanjcaitAni mRgayantE tEbhyO'nantAyu rdAsyati|


Izvarasya jnjAnAd ihalOkasya mAnavAH svajnjAnEnEzvarasya tattvabOdhaM na prAptavantastasmAd IzvaraH pracArarUpiNA pralApEna vizvAsinaH paritrAtuM rOcitavAn|


durbbalAn yat pratipadyE tadarthamahaM durbbalAnAM kRtE durbbala_ivAbhavaM| itthaM kEnApi prakArENa katipayA lOkA yanmayA paritrANaM prApnuyustadarthaM yO yAdRza AsIt tasya kRtE 'haM tAdRza_ivAbhavaM|


itarAn prati susaMvAdaM ghOSayitvAhaM yat svayamagrAhyO na bhavAmi tadarthaM dEham Ahanmi vazIkurvvE ca|


ataEva mAnuSANAM cAturItO bhramakadhUrttatAyAzchalAcca jAtEna sarvvENa zikSAvAyunA vayaM yad bAlakA iva dOlAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,


aparam ArkhippaM vadata prabhO ryat paricaryyApadaM tvayAprApi tatsAdhanAya sAvadhAnO bhava|


aparaM bhinnajAtIyalOkAnAM paritrANArthaM tESAM madhyE susaMvAdaghOSaNAd asmAn pratiSEdhanti cEtthaM svIyapApAnAM parimANam uttarOttaraM pUrayanti, kintu tESAm antakArI krOdhastAn upakramatE|


mAkidaniyAdEzE mama gamanakAlE tvam iphiSanagarE tiSThan itarazikSA na grahItavyA, anantESUpAkhyAnESu vaMzAvaliSu ca yuSmAbhi rmanO na nivEzitavyam


EtESu manO nivEzaya, EtESu varttasva, itthanjca sarvvaviSayE tava guNavRddhiH prakAzatAM|


EtAni vAkyAni yadi tvaM bhrAtRn jnjApayEstarhi yIzukhrISTasyOttamH paricArakO bhaviSyasi yO vizvAsO hitOpadEzazca tvayA gRhItastadIyavAkyairApyAyiSyasE ca|


khrISTEna yIzunA yad anantagauravasahitaM paritrANaM jAyatE tadabhirucitai rlOkairapi yat labhyEta tadarthamahaM tESAM nimittaM sarvvANyEtAni sahE|


kintu tvaM yad yad azikSathAH, yacca tvayi samarpitam abhUt tasmin avatiSTha, yataH kasmAt zikSAM prAptO'si tad vEtsi;


tvaM vAkyaM ghOSaya kAlE'kAlE cOtsukO bhava pUrNayA sahiSNutayA zikSayA ca lOkAn prabOdhaya bhartsaya vinayasva ca|


upadEzE ca vizvastaM vAkyaM tEna dhAritavyaM yataH sa yad yathArthEnOpadEzEna lOkAn vinEtuM vighnakAriNazca niruttarAn karttuM zaknuyAt tad AvazyakaM|


EtAni bhASasva pUrNasAmarthyEna cAdiza prabOdhaya ca, kO'pi tvAM nAvamanyatAM|


tvanjca sarvvaviSayE svaM satkarmmaNAM dRSTAntaM darzaya zikSAyAnjcAvikRtatvaM dhIratAM yathArthaM


ahaM tat parizOtsyAmi, Etat paulO'haM svahastEna likhAmi, yatastvaM svaprANAn api mahyaM dhArayasi tad vaktuM nEcchAmi|


yathA kazcid IzvarasyAnugrahAt na patEt, yathA ca tiktatAyA mUlaM praruhya bAdhAjanakaM na bhavEt tEna ca bahavO'pavitrA na bhavEyuH,


yUyaM nAnAvidhanUtanazikSAbhi rna parivarttadhvaM yatO'nugrahENAntaHkaraNasya susthirIbhavanaM kSEmaM na ca khAdyadravyaiH| yatastadAcAriNastai rnOpakRtAH|


tarhi yO janaH pApinaM vipathabhramaNAt parAvarttayati sa tasyAtmAnaM mRtyuta uddhariSyati bahupApAnyAvariSyati cEti jAnAtu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्